A 88-26 Jīvamuktiviveka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/26
Title: Jīvamuktiviveka
Dimensions: 31.5 x 15.5 cm x 59 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5743
Remarks:


Reel No. A 88-26 Inventory No. 27490

Title Jīvanmuktiviveka

Remarks

Author

Subject Vedānta

Language Sanskrit

Text Features jīvanmuktipramāṇaprakaraṇaṃ prathamaṃ, vāsanākṣayā dvitīyā, manonāsa tṛtīyā, svarūpasādhanaprayojananirūpaṇa vidvatsaṃnyāsanirūpaṇa,…

Manuscript Details

Script Devanagari

Material Indian Paper

State complete

Size 31.5 x 15.5 cm

Folios 59

Lines per Folio 13

Foliation numerals in the both margins of the verso.

Marginal Title  jīºº muºº praºº …

Illustrations

Scribe

Date of Copying

Place of Copying kāśī

Donor Viśveśvatratīrtha

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-5743

Used for edition no/yes

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yasya niśvasitaṃ vedā yo vedebhyokhilaṃ jagat |

nirmametamahaṃ [[vaṃḍe]] vidyātīrtha maheśvaraṃ 1

oṃ vakṣye vividiṣānyā[[saṃ]] vidvanyāsaṃ ca bhedataḥ |

hetu videhamukteśca jīvanmukteś ca tau kramāt 1

saṃnyāhetur vairāgyaṃ yadaharvirajet tadā ||

pravrajed iti vedoktes tadb heads tu purāṇataḥ 2

viraktir dvividhā proktā tīvrā tīvratreti ca |

satyam evatu tīvrāyāṃ nyasedyogī kuṭīcake 3 (fol. 1v1–4)

End

paramātmeti nirūpitaṃ tad brahmā[[ha]]masmīty

evaṃ sarvadānubhavannayaṃ yogī paramahaṃṣaḥ kṛtya kṛtayo bhavati |

tathā ca smaryato(!)

jñānāmṛtena tṛptasya kṛtakṛtyasya yoginaḥ |

naivāsti kiṃcitkartavyam asti cen na sa tatvaviditi |

jīvanmuktivivekena baṃdhaṃ hārddaṃ nivārayan |

pumartham akhilaṃ deyad vidyātīrthamaheśvaraḥ || || (fol. 58v7–9)

Colophon

iti śrījīvanmuktiviveka samāptaḥ || brahmaivāhaṃ || ❁ || ❁ ||❁ ||❁ ||❁ ||❁ ||❁ ||❁ ||❁ || ❁ ||❁ || (fol. 58v10)

|| śrīviśveśvarasarittīre maṃgalāyā ugadbhavaḥ ||

maṭhas tatrāpi tejasvī tiṣṭhatyeko mahān guruḥ ||

tasya pādasaroje ye gaṃdhamāsvādayaṃti ca || 2 ||

teṣāṃ madhyetīvadhanyo nāmnā viśveśvarābhidho ||

yatī || tīrthānta tasya vai nāma tasyedaṃ pustakaṃ smṛtam || 3 ||

iti śabdo maṃgalārthaṃ || … (fol. 59r1–3)

Microfilm Details

Reel No. A 88/26

Date of Filming Not given

Exposures 60

Used Copy Kathmandu

Type of Film positive

Catalogued by SD/ MS

Date 18-03-2004

Bibliography