A 88-22 Jñānāṅkuśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/22
Title: Jñānāṅkuśa
Dimensions: 24 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4163
Remarks:


Reel No. A 88-22

Inventory No.: 27539

Title Jñānāṅkuśa

Author

Subject Vedānta

Language Sanskrit

Text Features Brahmajñāna

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 11.0 cm

Folios 3

Lines per Folio 10

Foliation figures in the both margins of the verso

Illustrations

Scribe

Date of Copying

Place of Deposit NAK

Accession No. 5/4163

Used for edition no/yes

Manuscript Features

Stamp Nepal National Library

Marginal Title  jñāºº nad rāma in the left and right margins of the verso

[ at the last exposure; with comments]

mānuṣyaṃ varajanmavamśavibhavo dīrghāyurārogyatā

sanmitraṃ sasutaṃ tathā priyatamā bhaktiśca nārāyaṇe ||

vidvatvaṃ sujanatvam indriyajayaḥ satpātradānerates

te puṇyena vinā trayodaśaguṇā saṃsāriṇāṃ durlabhāḥ

Excerpts

Beginning

śrīrāmāya namaḥ || ||

atha mumukṣūṇāṃ akhilapuruṣārthasādhakānāṃ nityaśuddhabuddhamuktasatparamānaṃdātmajñānasya cittasamādhānamūlatayā tadarthaṃ jñānāṅkuśākhyaṃ karoti ||

mahātmanāṃ satvavaśād vyavasthitir dṛḍhā parijñānasamāhitātmanām || parāpavādeṣvapi mādṛg ātmanaḥ samānayet kalpanayā nayāṃkuśaṃ ||

yathā mamātmapriyasaṃpadudyamas tathā pareṣāṃ tvathavā viśeṣataḥ ||

avāpnuyuścenmadabhiplavātpriyaṃ na cetareyuḥ katham ātma[[naḥ]] priyam | 2 | (fol. 1v1–5)

End

satata sulabhadainye niḥsukhe jīvaloke

yadi mama parivādān prīmāpnoti(!) kaścit ||

parivadatu yatheṣṭaṃ matsamakṣaṃ tirovā

jagati bahulaḥ duḥkhe durlabhāḥ prītiyogaḥ | 23 |

man nindayā yadi janaḥ paritoṣameti

natva prayatnajanito yamanugraho me ||

śreyorthino hi puruṣāḥ paratuṣṭiheto(!)

duḥkharjitānyapi dhanāni parityajanti | 24 |

sarvataḥ paridhāvantaṃ manomattamataḥ gajaṃ |

jñānāṃkuśavaśaṃnītvā punaḥ paṃthānam ānayet | 25 | (fol. 3v4–8)

Colophon

iti jñānāṅkuśaḥ samāptoyaṃ || || (fol. 3v9)

Microfilm Details

Reel No. A 88/22

Date of Filming Not given

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by SD/MS

Date 09-04-2004

Bibliography