A 88-20 Jñānatilaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/20
Title: Jñānatilaka
Dimensions: 18 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1340
Remarks:


Reel No. A 88-20

Inventory No.: 27660

Title Jñānatilaka

Author

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.0 x 10.0 cm

Folios 6

Lines per Folio 7

Foliation figures in the both margins of the verso.

Illustrations

Scribe

Date of Copying

Place of Deposit NAK

Accession No. 1/1340

Used for edition no/yes

Manuscript Features

Stamp Cadrasamśera

Marginal Title  jñāºº tiºº and guru at the left and right margins of the verso

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || nārada uvāca ||

bhūtānāṃ ca narāśreṣṭa(!) jñānaṃ kena ca labhyate ||

eva(!) jñānaṃ najānāmi punarjanma navidyate || 1 ||

śrībhagavānuvāca ||

śariraṃ(!) savidyānām śariraṃ (!) sarvadevatā ||

śariraṃ sarvatirthāṇi(!) gurubhaktiṣu labhyate || 2 ||

yāvad guru na karttavyāṃ tāvat munalabhyate(!) ||

tasmād gurukarttavyā(!) vināgu(!) nasiddhyati ||

candrahīne yathā rātrī ravihīne tathā dine

nṛpahīne yathā yathā sainyaṃ guruhīne tathā nara || 4 || (!) (fol. 1v1–7)

End

gṛhesthāne kṛta(!) pāpaṃ brahmajñāneṣu mucyate ||

brahmasthāne kṛtaṃāpaṃ viṣṇusthāneṣu mucyate || 43 ||

viṣṇusthānae kṛtaṃ pāpaṃ śivasthāneṣu mucyate ||

śivasthāne kṛtaṃ pāpaṃgurusthāneṣu mucyate || 44 ||

gurusthāne kṛtaṃ pāpaṃ vajralepo bhaviṣyati ||

ta(!) narā narake yāṃti yāvaccandro divākaraḥ || 45 || || || (fol. 6r7:6v4)

Colophon

iti śrīviṣṇunāradasaṃvāde jñānati[[la]]kaṃ nāma sampūrṇam || (fol. 6v5)

Microfilm Details

Reel No. A 88/20

Date of Filming Not given

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by SD/ MS

Date 9-4-2004

Bibliography