A 88-10 Garbhagītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/10
Title: Garbhagītā
Dimensions: 22 x 8.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/3817
Remarks:


Reel No. A 88-10 Inventory No. 22276

Title Garbhagītā

Remarks

Commentator

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 8.5 cm

Folios 24

Lines per Folio 6

Foliation figures in the right margins of the verso with marginal title ga.gī.

Scribe

Date of Copying NS 984

Place of Copying

Place of Deposit NAK

Accession No. 5/3817

Manuscript Features

fol.19 filmed 3 times,

Misplaced recto and verso of fol. 3,4,512,13,

[ A 88/10 taittirīyopaniṣad Ass. 5-4465 fol.22,inv.no.74914 is not available on reel]

Excerpts

Beginning

❖ oṃ namaḥ śrībhagavate vāsudevāya namo (!) ||

|| arjjunavāca (!) ||

garbhavāsaṃ jarāmṛtyuṃ kimarthaṃ bhramate narāḥ (!) ||

kimarthaṃ rahitaṃ garbha kathaṃ kasya janārddana || 1 ||

śrībhagavān uvāca ||

mānavā aṃdhamūḍhasya saṃsāraṃ viṣabaṃdhanaṃ || (!)

ātmāna tyajati prāṇī jīvanaṃ dhanabandhana || 2 || (!) (fol. 1v1–4)

End

vairāgyaṃ paramaṃ sukhaṃ puṇyapāpe na lipyate (!) ||

jīvanaṃ mukti vairāgyaṃ vanyaṃ vairāgyaṃ pārthayoḥ || 30 || (!)

na vairāgyaṃ sa yo brahmā na vairāgyaṃ sa +++ ||

na vairāgyaṃ samo viṣṇu na vairāgyaṃ ++++|| 31 || (fol. 23v5:24r1)

Colophon

iti śrīkṛṣṇārjjunasaṃvāde tatvasāre brahmajñāne garbhagītā aṣṭamodhyāya samāptaṃḥ (!) || 8 ||

|| śubham || samvat 984 āśviṇakṛṣṇayā pratipadā tho kuhnu siddhayakā coyāgu julo || śubhamaśubham (!) astu || || (fol.24r2–4)

Microfilm Details

Reel No. A 88/10

Date of Filming Not given

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by SD/MS

Date 18-3-2004

Bibliography