A 87-8 (1) Kaulopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 87/8
Title: Kaulopaniṣad
Dimensions: 16 x 8.5 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4721
Remarks:


Reel No. A 87-8 Inventory No. 32025

Title Kaulopaniṣad

Remarks MTM; assigned to the atharvaveda

Commentator Bhāskararāya

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 16.0 x 8.5 cm

Folios 18

Lines per Folio 6

Foliation figures in the both margin of the verso

Scribe Kapilaveṅkaṭeśvara

Place of Deposit NAK

Accession No. 5/4721

Manuscript Features

Excerpts

Beginning

śrīgaṇeśaśāradāgurubhyo namaḥ ||

hariḥ oṃm ||

śrīgurucaraṇakiraṇavisaraṇanirdhūlahṛdgatāvaraṇaḥ ||

bhāskararāya kaulopaniṣadam ātharvaṇīṃ vikāsayati 1

vakṣyamāṇātirahasyārthaupadeśevaśyaṃbhāvivighnani[[rā]]sāya devatāḥ prārthayate || śaṃnaḥ kaulikaḥ śaṃno vāruṇī śaṃn-naḥ śuddhiḥ śaṃnogniḥ śaṃnaḥ sarvaṃ samabhavat || (fol. 1v1–6)

End

pūrvoktācārān-nānutiṣṭhati saṃśayāpannamanaskatvād ukta vidyāṃ saparyām api na karoti vacanavyatya[[ya ḥ]] chāṃdasaḥ ayaṃ paṃthāḥ sarvottama ityapi na manyate || etādṛśopāsakābhāsa ukta phalā lābhepi svargamātraṃ labhata eva kim uta tad upāsakasya yathoktaphalaprāptir iti bhāvaḥ (fol. 18r3;18v2)

Colophon

iti kaulopaniṣadbhāṣyaṃ kapilaveṃkaṭeśena samāpitaṃ śrīr astu || iti ||  (fol. 18v2–3)

Microfilm Details

Reel No. A 87/8

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 18-03-2004

Bibliography