A 87-6 Kalpataruvyākhyāna Parimala

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 89/6
Title: [BhāmatI]
Dimensions: 31.5 x 14.5 cm x 368 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5555
Remarks:

Reel No. A 87-6

Inventory No. 92168

Title Parimala or Kalpataruvyākhyāna

Remarks sub-commentary on Bhāmatī

Author Appayadīkṣita

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 14.5 cm

Binding Hole(s) none

Folios 169 + 77 + 118 = 364

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title ka.pa. and in the lower right-hand margin under rāmaḥ

Scribe Viśvanātha

Date of Copying SAṂ 1908

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/5555

Manuscript Features

The MS consists of three parts.

  • Part 1: 169 folios; exps. 2–179
  • Part 2: 77 folios; exps. 181–263
  • Part 3: 118 folios; exps. 264–382, 180

On the front page of each part it is written:

|| atha kalpataruvyākhyāne parimalākhye prathamapāda graṃ 5000 || (exp. 2)

|| atha kalpataruvyākhyāne parimalākhye dvitīyādhyāyaḥ 2250 || pādacatuṣṭayavyākhyā (exp. 181)

|| kalpataruvyākhyāne parimale [[dvitīyapādam ārabhya]] caturthapāda[[samāptiparyaṃta]]vyā, graṃ, 3325 || (exp. 264)

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya namaḥ
śrīsarasvatyai namaḥ

gurubhir upadiṣṭam arthaṃ vismṛtam api tatrā(!) bodhitaṃ prājñaiḥ ||
avalaṃbya śivam adhīyan yathāmati vyākaromi kalpataruṃ

kalpakatarum upakuryyāṃ kam adhikam ākāṃkṣitārtham upahṛtya
taddattair evārthair mama matim īhe pariṣkarttuṃ 2

yāvaṃto niviśaṃte viduṣāṃ vyākhyānacāturībhedāḥ |
sarveṣām api teṣām ayam avakāśaṃ dadāti puṣpakavat 3

ittham ihātigabhīro kiyadāśayavarṇanaṃ mayā kriyate
tuṣyaṃti tato pi budhāḥ katipayaratnagrahād ivāṃbuvidheḥ 4

yad iti | atra pratyag iti brahmaviśeṣaṇena śāstrasya viṣayaṃ pradarśya tatra sarveṣā[ṃ] vedāṃtānāṃ samanvayaḥ prathamādhyāyārthaḥ śrutiśat⟪ye⟫etyādi viśeṣaṇena darśitena śataśabda ānaṃtyaparaḥ viśvaṃ śataṃ sahasraṃ ca sarvam akṣapyavācakam iti mahābhāratavacanāt, (fol. 1.1v1–7)

End

na veti pāthā svasatyo(gha)ṭābhāvaḥ satya(gha)ṭaṃ sahate evam anirvācyo vikāraḥ svātyaṃtābhāvaṃ nirvācyaṃ sahata ity anvayamukhena siddhiḥ etena adaśyamānāṇunirdeśād iti na kiṃcana bhagava ity ukter aṇuvāde sālaṃbanatvasiddhya⟨ṃ⟩rthaṃ adaśyamāṇa(fol. 118r)tvaviśeṣaṇaṃ aṇimna iti sūkṣmatā vokteti sa ya eṣo ṇimesādisaṃpratipannabrahmavākye (ṣṭ)i veti bhāvaḥ (fol. 3.117v8–3.118r1; exps. 382, 180)

Colophon

iti śrīmadbhāradvājakulajadhikaustubha-śrīmadadvaitavidyāvāryya(!)-śrīviśvajidyāji-śrīraṃgarājādh[v]arivarasūnor appaiyādīkṣitasya(!) kṛtau kalpatasa(!)vyākhyāne parimale prathamasyādhyāyasya caturthaḥ pādaḥ samāptaḥ || śubham astu sarvajagataḥ ||

kalpataror vyākhyānaṃ parimalasaṃjñaṃ yatīṃdrajanamānyaṃ
appayadīkṣitaracitaṃ likhitaṃ kāśyāṃ tu viśvanāthena 1

saṃvat 1908 (fol. 3.118r1–4; exp. 180)

Sub-colophon

iti śrīvedāṃtakalpataruparimale prathamasyādhyāyasya prathamaḥ samāptaḥ || ❁ || ❁ || ❁ || ❁ || (fol. 1.169v6–7; exp. 179)

iti śrīmadbharadvājakulajaladhikaustubha-śrīmadadvaitavidyācāryya-śrīviśvajidyāji-śrīraṃgarājādhvariva[ra]sūnor appayadīti(!)tasya kṛtau śrīvedāṃtakalpataruparimale dvitīyādhyāyaṣya(!) caturthaḥ pādaḥ ||    ||    ||    ||
samāpto yaṃ dvitīyādhyāyaḥ ||    ||    || (fol. 2.77r1–3; exp. 262b)

Microfilm Details

Reel No. A 87/6

Date of Filming not recorded

Exposures 383

Used Copy Kathmandu (scan)

Type of Film positive

Remarks The images are faint.

Catalogued by MD

Date 08-05-2013