A 858-19(2) Chāndogyopaniṣad(?)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 858/19
Title: Chāndogyopaniṣad(?)
Dimensions: 17.2 x 9.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4374
Remarks: folio number uncertain;


Reel No. A 858-19 MTM Inventory No.: 54597

Title Chāndogyopaniṣad

Author

Subject Upaniṣad

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, available fols. 5–13

Size 17.2 x 9.5 cm

Folios 9

Lines per Folio 7

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Date of Copying

King

Donor

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/4374

Manuscript Features

Excerpts

Beginning

///bhūd iti tejasas tad rūpam iti tad vidāṃcakrur yad u śuklam ivābhūd ity apāṃ rūpam iti tad vidāṃcakrur yad u kṛṣṇam ivābhūd ity annasya rūpam iti tad vidāṃcakrur yad vijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidvāṃca⟪‥⟫krur (!) yathā tu khalu somyemās trisro devatāḥ puruṣaṃ prāpya trivṛt tivṛd ekaikā bhavati tan me vijānīhīti || 4 || (fol. 5r1–6)

End

sa yathā tatra nādāhyetaitad ātmyam idaṃ sarvaṃ tat sa[[tyaṃ]] sa ātmā tat tvam asi śvetaketo iti tad dhāsya vijijñāv iti vijajñāv iti || 16 || || (fol. 13v1–3)

Colophon

iti ṣaṣṭhaprapāṭhakaḥ || chāṃdagyopaniṣat samāptaḥ ||     || śubhaṃ bhavtu | kalyāṇam astu || śrīkṛṣṇārpaṇam astu ||          || śrī ||             || (fol. 13v3–5)

Microfilm Details

Reel No. A 858/19b

Date of Filming 05-06-1975

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exp. 8b–18t

Catalogued by BK

Date 21-05-2007

Bibliography