A 84-9 Adhyātmavidyā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 84/9
Title: Adhyātmavidyā
Dimensions: 28 x 10.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/251
Remarks:


Reel No. A 84-9 Inventory No. 647

Title Adhyātmavidyā

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Text Features with Daśaśllokīstotra

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.5 x 10.5 cm

Folios 5

Lines per Folio 25

Foliation figures in left-hand margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/4697

Manuscript Features

Stamp Candrasamśera

after colophon : 10 satanzas of daśaślokīstotra

tadā naiva bālo yuvā bhogalīlas

tathā naiva vṛddhaḥ samāsannakālaḥ

na cā sādhuśīlopy athā sādhuśīlas

cidānandasiṃdhau yadāhṃ nimagnaḥ || 1 ||

iti śrīśaṃkarācāryaviracitaṃ daśāślokīstotraṃ saṃpūrṇaṃ ||=|| (5v2–3)

Excerpts

Beginning

śrīgaṇēśāya namaḥ ||=||

shanā vavatu sahanau bhunaktu saha vīryaṃ karavāvahai |

tejasvināvadhītam astu mā vidviṣāvahai || oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ |

hariḥ oṃ

ambhasya(2) pāre bhuvanasya madhye

nākasya pṛṣṭhe mahato mahīyān

śukreṇa jyoti guṃ ṣI sam anupraviṣṭaḥ

prajāpatiś carati gabhe antaḥ (!)

yasmin nida guṃ saṃ ca vivaiti sarve yasmin devā a(3)dhiviśve niṣeduḥ | (fol. 1r1–3)

End

antar bahiś ca pūrṇasya kathaṃ udvāsanaṃ bhavet |

iyam eva parāpūjā sarvāvasthā(12)su sarvadā || 6 ||

aikyabuddhyā tu sarveśe mano deve nivedayet |

nāhaṃ deho na ca prāṇo neṃdriyāṇi tathaiva ca | 7 |

na manohaṃ na buddheś ca naiva cittam ahaṃ(13) kṛtiḥ |=|| (fol. 5r11–13)

Colophon

iti śrīśaṃkarācāryaviracitā adhyātmavidyā saṃpūrṇā |=||=|| ❁ || (fol. 5r13)

Microfilm Details

Reel No. A 84/9

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 07-04-2005

Bibliography