A 84-32 Ātmārpaṇa(?)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 84/32
Title: Ātmārpaṇa(?)
Dimensions: 24 x 11.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4139
Remarks:


Reel No. A 84-32 Inventory No. 5345

Title *Ātmārpaṇastuti

Author Appayya dīkṣita

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24. 0 x 11.5 cm

Folios 6

Lines per Folio 10–11

Foliation figures in upper left margin of verso

Place of Deposit NAK

Accession No. 5/4139

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīśivāya namaḥ |

kas te boddhuṃ prabhavati paraṃ devadevaprabhāvaṃ

yasmād itthaṃ vividharacanā sṛṣṭir eṣā babhūva |

bhaktigrāhyas tvam iti bhagavan tvām ahaṃ bhaktimātrāt

stotuṃ vāṃchāmy atimahad idaṃ sāhasaṃ me kṣamasva | 1 |

kṣityādīnām avayavavatāṃ niṣcitaṃ janma tāvat

tan nāsty eva kvacana kalitaṃ kartradhiṣṭḥānahīnaṃ |

nādhiṣṭḥātuṃ prabhavati jaḍo nāpy anīśasvabhāvas

tasmād ādyas tvam iti jagatāṃ nātha jāne vidhātā | 2 |                                                                     (fol.1v1-5)

End

sarvaṃ sadā śiva sahasva mamāparādhaṃ

magnaṃ samuddhara mahatyam(!) umāpadabdhau |

sarvātmanā tava padāṃbujam eva dīnaḥ

svāmin nananyaśaraṇaḥ śaraṇaṃ prapadye | 49 ||

ātmārpaṇastutir iyaṃ bhagavan nibaddhā

yadyapy ananyamanasā na mayā tathāpi |

vācāpi kevalam ayaṃ śaraṇaṃ vṛṇīte

dīno varāka iti rakṣa kṛpānidhe māṃ || 50 || (fol. 6r2-5)

Colophon

iti śrīmadavaitācāryaśrīmadappayyadīkṣitaviracitā ʼʼātmārpaṇastutiḥ samāptā ||

śrīviśveśvaro jayati śubhaṃm(!) astu (fol. 6r5-6)

Microfilm Details

Reel No. A 84/32

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 02-03-2004

Bibliography