A 84-22 Ātmabodha(prakaraṇa)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 84/22
Title: Ātmabodha[prakaraṇa]
Dimensions: 19.5 x 9.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/2319
Remarks:


Reel No. A 84-22 Inventory No. 5280

Title Ātmabodhaprakaraṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 19.5 x 9.5 cm

Folios 21

Lines per Folio 8

Foliation figures in the upper left-hand and lower right-hand margins of the verso, Ātma and Rāmaḥ

Place of Deposit NAK

Accession No. 4/2319

Manuscript Features

main verse is in middle of the text,

Excerpts

Beginning

[ṭīkāṃśaḥ]

śrīgaṇeśāya namaḥ || ||

śtamakhapūjitapādaṃ

śtapathamanasopy agocarākāram ||

(2)vikasitapaṃkajanetram

umāchāyāṃkaṃ (!) āśraye śaṃbhuṃ || 1 ||

iha bhagavān śamkarācā(3)rya uttamādhikāriṇāṃ vedānaprasthātrayaṃ nirnmāya tad avalokanasamarthā (5)nāṃ mamdabuddhinām anugrahārthaṃ sarvavedāṃtasaṃgraha siddhāntasaṃgrahaṃ ātmabodhākhyaprakaraṇaṃ (6)didarśayiṣuḥ pratijānīte ○tapobhir iti (!) (1v1–3,5–6)

[mūlāṃśaḥ]

tapobhiḥ kṣīṇapāpānāṃ śāṃtānāṃ vītarāgiṇāṃ ||

mumukṣūṇāṃm apekṣoyam ātmabodho vidhīyate || 1 || (1v4.2r4)

End

[mūlāṃśaḥ]

dig deśakālādyanapakṣa (!) m eva

sītāhṛnnityasu(6)khaṃ niraṃjanaṃ ||

yastv ātmatīrthaṃ bhajate viniṣkriyaḥ

sa sarvait sarvagato mṛto bhavet || 68 || (fol. 21r5–6)

[ṭīkāṃśaḥ]

yo viniṣkriyaḥ paramahaṃṣaḥ svātmatīrthe ma(9)jjate sa sarvavit sarvajñaḥ sarvatra paramātmasvarūpatvāt ○ amṛtaḥ mukto bhavet ○kathaṃ (1)bhūtaṃ svātmatīrthaṃ○ digdeśakālādy anapekṣam eva sarvagaṃ sītādi dvandvaduḥkhāni haratī(2)ti sītādihṛt ○ nityaṃ sukhaṃ mokṣānaṃdaprāpakatvāt ○ itaratīrtheṣu tad viparītaṃ draṣṭa(3)vyaṃ ○ tasmād ātmatīrthe snātakasya na kīṃcid avaśiṣyata iti bhāvaḥ || 28 || || (fol. 21r8–21v3)

Colophon

iti (4) śrīmatparamahaṃsaparivrājakācārya śrīmacchaṃkarabhagavatā kṛtam ātmabodhaprakaraṇaṃ(5) samāptaṃ śubham || || śrīrāmacandro varvartī (!)||

|| haraye namaḥ ||

|| nārāyaṇāya namaḥ ||

(6)idaṃ śarīraṃ śatakhaṇḍajarjaraṃ (8)rāmāya rāmabhadrāya śubham ||

(fol. 21v3–8)

Microfilm Details

Reel No. A 84/22

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 5,

Catalogued by MS

Date 12-04-2005

Bibliography