A 84-21 Ātmasaṃvityupadeśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 84/21
Title: Ātmasaṃvityupadeśa
Dimensions: 31 x 10 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/144
Remarks:

Reel No. A 84/21

Inventory No. 5355

Title Dattātreyagītā

Remarks Ātmasaṃvityupadeśa 1–5

Author Dattātreya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 31.0 x 10.0 cm

Binding Hole

Folios 15

Lines per Folio 8

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the Title: śrī and Rāmaḥ

Place of Deposit NAK

Accession No. 4/144

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

kvacit tyāgī kvacid bhogī kvacin nagnaḥ piśācavat ||
dattātreyo hari (!) sākṣād vasate sahyaparvate ||(2) || 1 ||

dattātreya uvāca ||    ||

īśvarānugrahād eva puṃsām advaitavāsanā ||
mahābhayaparitrāṇād vitrāṇam (!) upajāyate || 2 ||

yenai(3)vaṃ pūritaṃ sarvvaṃ ātmanaivātmanātmani ||
nirākāraṃ kathaṃ vaṃde hy abhinnaṃ śivam avyayaṃ || 3 || (fol. 1v1–3)

Sub-colophon

śrīmad dattātreyagītāsvātma(6)vitsaṃvity upadeśo nāma bhedakhaṃḍano dvitīya saṃkṣapaḥ (!) (fol. 7v5–6)

iti śrīmadattātreya (!) bhagavad viracite svātmavity upadeśo nāma nirvāṇasvarūpaś caturthasaṃkṣepaḥ ||    || (fol. 12r4)

iti śrīdattāsama(6)dṛṣṭisvātmasamvity upadeśo nāma paṃcamaṃkṣepaḥ ||    || (fol. 13v5–6)

End

lakṣālakṣavivarjita lakṣo
yuktāyuktavivarjita dakṣaḥ ||
kevala tat pariraṃjana pūto
vādavivādo(!) katham avadhūtaḥ || 2 ||

āśāpāśavibaṃdhanamuktaḥ
śāucācāravivarjitayuktaḥ ||
evaṃ sarvavivarjita saṃtaḥ
tatvavitatva(!) niraṃjanavaṃtaḥ || 3 ||

katham iha deha videhavicāraḥ
katham iha dehavirāgavicāraḥ
nirmala niścala gagākāro (!)
vayam iha tatve (!) sahajā sāra (!) || (fol. 15v2–5)

Colophon

iti śrīātmasaṃvity upade–

Microfilm Details

Reel No. A 84/21

Date of Filming

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG/MS

Date 12-04-2005