A 84-1 Adhyātmopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 84/1
Title: Adhyātmopaniṣad
Dimensions: 20 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4672
Remarks:


Reel No. A 84-1 Inventory No. 648

Title Ādhyātmopaniṣad

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20 x 11.5 cm

Folios 7

Lines per Folio 8-9

Foliation figures in the upper left and lower right margins of the verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/4672

Manuscript Features

Marginal Title Ādhyā in the upper left and Tmopaºº in the upper right

Excerpts

Beginning

śrīgaṇeśāya namaḥ || [[oṃ]] pūrṇam adaḥ pūrṇam idaṃ pūrṇāt pūrṇam udacyate ||

pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate ||

oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ || hariḥ oṃ aṃtaḥśarīre nihito guhāyām aja eko nityam asya pṛthivī śarīraṃ yaḥ pṛthivīm aṃtare saṃcaran yaṃ pṛthivī na veda || yasyāpaḥ śarīraṃ yopoṃtare saṃcaran yam āpo na viduḥ || yasya tejaḥ śarīraṃ yas tejoṃtare saṃcaran yaṃ tejo na veda || yasya vāyuḥ śarīraṃ yo vāyum aṃtare saṃcaran yaṃ vāyur na veda || (fol. 1v, 1-6)

End

etāṃ vidyām apāṃtaratamāya dadau || apāṃtaratamo brahmaṇe dadau ||

brahmā ghorāṃgirase dadau || ghorāṃgirā raikvāya dadau || raikvo rāmāya dadau || rāmaḥ sarvebho bhūtebhyo dadāvity etannirvāṇānuśāsanaṃ vedānuśāsanaṃ vedānuśāsanam ity upaniṣat || oṃ pūrṇam ada iti śāṃtiḥ || (fol. 7r, 5-8)

Colophon

iti ādhyātmopaniṣat samāptā || oṃ || ❁ || ❁ || ❁ || oṃ oṃ oṃ oṃ || ❁ || ❁ || (fol. 7r8-9)

Microfilm Details

Reel No. A 84/1

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by Bk/SD

Date 12-02-2004

Bibliography