A 83-5 Aṣṭāvakragītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/5
Title: Aṣṭāvakragītā
Dimensions: 28 x 12.5 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1291
Remarks:


Reel No. A 83-5 Inventory No. 4717

Reel No.: A 83/5

Title Aṣṭāvakragītā, Aṣṭāvakragītāṭīkā

Remarks The Aṣṭāvakragītā is also known as the Aṣṭāvakrasaṃhitā.

Author Aṣṭāvakra, Viśveśvara

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios: 1–37, 39–66

Size 28.0 x 12.5 cm

Folios 65

Lines per Folio 6–12

Foliation figures in the lower margins on the verso.

Date of Copying ŚS 1752

Owner / Deliverer

Place of Deposit NAK

Accession No. 4/1291

Manuscript Features

Excerpts

Beginning

[Ṭīkā]

śrīgaṇeśāya namaḥ ||

yad ajñānād idaṃ jātaṃ yad vijñānād vilīyate ||

tatra tvā saccidānandaṃ kurve dhyātmapradīpikāṃ ||

iha tāvad ātmānaṃdānubhavaparipūrṇas tataḥ paripūrṇīkṛtānekaśiṣyavrataḥ paramakāruṇiko bhagavān aṣṭāvakramuniḥ sakalamumukṣujanam uddidhīrṣuḥ śiṣyaṃ prati mokṣopāyam upadiśati || 1 || (fol.1v1–3)

[Mūla]

janaka uvāca ||

kathaṃ jñānam avāpnoti kathaṃ muktir bhaviṣyati ||

vairāgyaṃ ca kathaṃ prāpyam etad brūhi me prabho || 1 ||

aṣṭāvakra uvāca ||

muktim icchasi cet tātaḥ(!) viṣayān viṣavad tyaja ||

kṣamārjavadayātoṣasatyaṃ pīyūṣavad bhaja || 2 || (fol.1v 5–7)

End

[Mūla]

aṣṭakaṃ cātmaviśrāṃtau jīvanmuktau caturddaśaḥ ||

ṣaṭsaṃkhyākramavijñāne graṃthaikātmyam ataṃ param || 5 ||

viśatyekamitaiḥ khaṃḍaiḥ ślokair ātmanimadhyakhai ||(!)

avadhūtānubhūteś ca ślokasaṃkhyākramā amī || 6 || (fol.66v5–7)

[Ṭīkā]

ślokasaṃkhyām upasaṃharati avadhūtānubhūtirūpaṃ(!)graṃthaḥ tasyāḥ saṃkhyākramo vidyate eteṣu saṃkhyākramāḥ īdṛśāḥ ślokāḥ amī kathitā ityarthaḥ

|| 6 || (fol. 66v8–9)

Colophon

[Mūla]

ityaṣṭāvakroktasaṃkhyāprakaraṇaṃ ekaviṃśaṃ || (fol. 66v7)

[Ṭīkā]

iti śrīmadviśveśvaraviracitāyām aṣṭāvakraṭīkāyāṃ saṃkhyākramādivyākhyānaṃ nāma prakaraṇam ekaviṃśam || śāke 1752 pauṣe śukle 5 śubhaṃ, (fol. 66v9–10)

Microfilm Details

Reel No. A 83/5

Exposures 70

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 10, 23, 27 and 34

Catalogued by BK/SD

Date 24-2-2004

Bibliography