A 83-4 Aṣṭāvakrasaṃhitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/4
Title: Aṣṭāvakrasaṃhitā
Dimensions: 25 x 7.5 cm x 28 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/35
Remarks:


Reel No. A 83-4

Inventory No.: 4736

Title Aṣṭāvakrasaṃhitā

Remarks Also known as the Aṣṭāvakragītā

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios: 1–10 and 12–28; damaged

Size 25.0 x 7.5 cm

Folios 27

Lines per Folio 7

Foliation figures in the lower left-hand margin on the verso

Place of Deposit NAK

Accession No. 1/35

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīgurubhyo namaḥ ||

śrīgaṇeśāya namaḥ ||

janaka uvāca ||

kathaṃ jñānam avāpnoti kathaṃ ca mukti(rabhaś ca) labhate,

vairāgyaṃ ca kathaṃ (proktam) etat tvaṃ brūhi me prabho || 1 ||

aṣṭāvakra uvāca ||

muktim icchati cet tāta viṣayān viṣavat tyaja,

kṣamārjjavadayātoṣasatyaṃ pīyūṣavad bhaja || 2 ||

na pṛthvī na jalaṃ nāgnī(!) na vāyur dyau na vā bhavān

eṣāṃ sākṣina(!)m ātmānaṃ cidrūpaṃ viddhi muktaye || 3 ||

yadi dehaṃ pṛthakkṛtya, citi (viśramya) tiṣṭhasi,

adhunaiva sukhī śānto bandhamukto bhaviṣyasi || 4 || (fol. 1v1–5)

End

kvopadeśaḥ kva ca śāstra(!) kva śiṣyaḥ kva ca vā guruḥ |

kva cāsti puruṣārtha(!) vā , nirupādheḥ śivasya me || 13 ||

kva cāsti kva ca vā nāsti , kvāsti caikaṃ kva ca dvayaṃ |

bahunotra kiṃ muktena, kiṃcit no tiṣṭhate mama || 14 || (fol. 28v1–3)

Colophon

iti śiṣyaproktaṃ jīvanmuktaś caturddaśakaṃ || || śubha || (fol. 28v3)

   

Microfilm Details

Reel No. A 83/4

Date of Filming none

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 22v–23r

Catalogued by BK

Date 24-2-2004

Bibliography