A 83-27 Upadeśasāhasrī(?)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/27
Title: Upadeśasāhasrī(?)
Dimensions: 43 x 19 cm x 33 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/154
Remarks:


Reel No. A 83-27 Inventory No. 79850

Title Upadeśasāhasrī (ṭīkāsahita)

Remarks

Author Śaṅkarācārya

Commentator Rāmatīrtha

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 43.0 x 19.0 cm

Folios 33

Lines per Folio 12–13

Foliation figures in upper left and lower right margins of verso; marginal title: u. de. sa.

Place of Copying

Owner / Deliverer

Place of Deposit NAK

Accession No. 2/154

Manuscript Features

Excerpts

Beginning

[ṭīkā aṃśa]

śrīgaṇeśāya namaḥ || ||

samastabrahmavidyāsaṃpradāyapravarttakācāryebhyo namaḥ

praṇamya rāmābhidham ātmadhīpadaṃ jagatprasūtisthitisaṃyamāyanaṃ ||

tadātmakāñchaṃkarapūrvakān gurūn mayopadeśārthavibhāga ucyate || 1 ||

iaha bhagavatpādābhidho bhagavān bhāṣyakāraḥ sarvopaniṣadarthasārasaṃgrāhikām upadeśasāhasrīṃ gadyapadyavibhāgagraṃtharacanayā prakaṭīkurvann ādau gadyabaṃdham ārabhamāṇaḥ prārīpsitaparisamāptipracayagamanādiprayojanaṃ śiṣṭācārapariprāptaṃ maṃgalam ācarati | atheti | (fol. 1v1-4)

[mūla aṃśa]

śrīrāmāya namaḥ || || śrīmanmaṅgalamūrttaye gaṇapataye namaḥ || ||

atha mokṣasādhanajñānopadeśavidhiṃ vyākhyāsyāmo

(fol.1v6)

End

(mūla aṃśa]

nainaṃ kṛtākṛte tapato na karmaṇā varddhate no kanīyān | sa bāhyābhyaṃtaro hyajo na lipyate lokaduḥkhena bāhya ityādiśrutibhyo ʼnātmavastunas cāsatvād iti paramo hetur ātmanas cādvayasyādvayasyāsatvāt yāni sarvāṇy uapaniṣadvākyāni vistaraśaḥ samīkṣatavyāni(!) samikṣatavyāni (!) || 5 || ||                                                                         (fol. 33r7-9)

[ṭīkā aṃśa] ātmanas ceti | ātmanaś ca dvayatve pramāṇike(!)sati sadviruddhasya dvayasyāsatvaniścayād ity arthaḥ uktārthasādhakaṃ pramāṇam apy anuśīlanīyam ity āha | yānīti | brahmavidyāpratipādakāni sarvāṇi vedāntavākyāni vistaraśo bahuśākhopasaṃhāreṇa punaḥ punar ālocanīyānīty arthaḥ | dvir ukto gadyabaṃdhasamāptidyotanārthaḥ || 5 || || upadeśasahasryāḥ sagadyabaṃdho yathāmati || vyākhyāto rāmatīrthena bhaktyā svajñānasiddhaye || 3 ||

=== Colophon === [mūla aṃśa] iti śrīmacchaṃkarabhagavatpādakṛtāvupadeśasāhasryāṃ gadyabandhaḥ samāptaḥ || 3 || śubham bhavattv aharniśam || || (fol. 33r9)

Microfilm Details

Reel No. A 83/27

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks This text is filmed twice in the same reel number but the first                                       one is not complete.

Catalogued by BK/SD

Date 24-2-2004

Bibliography