A 83-24 Atharvaśīrṣopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/24
Title: Atharvaśīrṣopaniṣad
Dimensions: 27.5 x 11.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4596
Remarks:


Reel No. A 83-24 Inventory No. 5227

Reel No.:A 83/24

Title Atharvaśīrṣopaniṣad

Remarks commentary; dīpikā by Śaṃkarānanda

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 11.5 cm

Folios 17

Lines per Folio 10

Foliation figures in the upper left-hand margins of verso, beneath the bbreviated Title: Atharva / A

Scribe Goviṃdasūnunā

Place of Copying Ānandavana (Kāśī)

Accession No. 5/4596

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

vekṣe (!) tharvaśironāmnyāḥ śruter vyākhyāṃ padānugāṃ ||

rudrātmaikyāvagatyarthaṃ rudro tuṣṭos tu nas tayā || 1 ||

(2)vidyāyā atidurlabhatvampradarśanārtham ākhyāyikām avatārayati || devā iṃdrāgnivāyuprabhṛtayo rudraṃ jijñāsavaḥ | ha (3)kila | vai prasiddhau | svargaṃ svaḥ sukhasvarūpa ānandātmā[[nam ava]]gamyate yasmilloke saḥ svargaḥ taṃ | lokaṃ | rudranivāsa(4)bhūtaṃ brahmalokam ity arthaḥ | (fol. 1r1–4)

End

śrīvidyāmokṣāṇāṃ janiphalatvāt pṛthag vākyatra(8)yeṇābhyastena prārthanaṃ śrīvidyāmokṣāṇāmanna manohīnena prāptum aśakyatvāt etadvayam eva mu(9)khyasādhanam iti darśayituṃ prativākyam annamanasoḥ prārthanaṃ | (fol. 17r7–9)

Colophon

iti śrīmatpa[[ra]]mahaṃṣaparivrājakā(10)cāryānandātmapūjyapādaśiṣyasya śrīśaṃkarānandabhagavataḥ kṛtiḥ atharvaśiropaniṣaddīpikā(11) samāptā || goviṃ[[da]]pādakamalayugalārpita cetasā |

goviṃda sūnunānaṃdavane vilikhitāṃ tv idaṃ || 1 || (fol. 17r9–11)

Microfilm Details

Reel No. A 83/24

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-04-2005

Bibliography