A 83-23 Advaitopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 83/23
Title: Advaitopaniṣad
Dimensions: 31 x 15 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5635
Remarks:

Reel No. A 83/23

Inventory No. 1068

Title *Dvaitaviveka and Māhāvākyaviveka.

Remarks assigned to Pañcadaśī

Author Vidyāraṇya

Commentator Rāmakṛṣṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 15.0 cm

Binding Hole

Folios 26

Lines per Folio 8–10

Foliation figures in upper left and lower right margins of verso marginal title is dvai. vi.

Place of Deposit NAK

Accession No. 5/5635

Manuscript Features

Excerpts

Beginning of the commentary

śrīgurubhyo namaḥ ||

natvā śrībhāratītīrthavidyāraṇyamunīśvarau
mayā dvaitavivekasya kriyate padayojanā 1

cikīrṣitasya graṃthasya niṣpratyūhaparipūraṇāyābhilaṣitadevatātatvā(!)nusaṃdhānalakṣaṇaṃ maṃgalam ācarann asya vedāntaprakaraṇatvā[[t ta]]cchāstrīyam evānubaṃdhacatuṣṭhayaṃ(!) sidhavatkṛtya graṃthāraṃbhaṃ pratijānīte | (fol. 1v1–4)

Beginning of the root text

īśvareṇāpi jīve[[na]] sṛṣṭaṃ dvaitaṃ vi[[vi]]cyate |
viveke sati jīvena heyo baṃdhaḥ sphuṭībhavet 1 (fol. 1v6)

Beginning of the sub-colophon

iti śrīvidyāraṇyakṛtadvaitaviveko nāma caturtho dhyāyaḥ || ❁ ||    || (fol. 26v5–6)

Sub-colophon of the commentary

iti śrīmatparamahaṃsaparivrājakācāryaśrībhāratītīrthavidyāraṇyamunivaryakiṃkareṇa
rāmakṛṣṇākhyaviduṣā viracitā dvaitavivekapadayojanā samāpti (!) gamat (!) (fol. 26v7–9)

End of the root text

dṛśyamānasya sarvasya jagatas tatvam(!) īryate ||
brahmaśabdena tad brahma svaprakāśātmarūpakaṃ 8 (fol. 5r4–5)

End of the commentary

tadbrahmeti ||
yad uktalakṣaṇaṃ brahmasvaprakāśātmā(!)rūpaṃ yasya tat svarūpaṃ svaprakāśātmasvarūpakaṃ sa evety arthaḥ 8 (fol. 5r7–8)

Colophon of the root text

iti śrīsvaprakāśātmavivekaḥ samāptaḥ || ❁ ||    || (fol. 5r5)

Colophon of the commentary

iti śrīsvaprakāśātmavivekavyākhyā samāptā || ❁ || ❁ || ❁ || ❁ || ❁ ||    || (fol. 5r9)

Microfilm Details

Reel No. A 83/23

Date of Filming

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SD

Date 12-02-2004