A 83-22 Aparokṣānubh(a)va

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 83/22
Title: Aparokṣānubh[a]va
Dimensions: 24 x 9.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1217
Remarks:


Reel No. A 83-22

Inventory No. 3839

Title Aparokṣānubhava

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 9.5 cm

Folios 10

Lines per Folio 7

Foliation figures in the upper left-hand and lower right-hand margins of verso, beneath the title: Ve and Rāma

Scribe Rāmacandra Upādhyā

Date of Copying VS 1846 ŚS 1711

Place of Deposit NAK

Accession No. 1/1217

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīhariṃ paramānandam upadeṣṭāram īśvaraṃ |

vyāpakaṃ sarvalokānāṃ kāraṇaṃ(2) taṃ namāmy ahaṃ || 1 ||

aparokṣānubhūtir vai procyate mokṣasiddhaye ||

sadbhir evaṃ prayatnena vīkṣaṇīyā mu(3)hur muhuḥ || 2 ||

svavarṇāśramadharmeṇa tapasā haritoṣaṇāt ||

sādhanaṃ prabhavt puṃsāṃ vairā⟪jñā⟫gyādi catu(4)ṣṭayam || 3 || (fol. 1v1–4)

End

ebhir aṃgaiḥ samāyukto rājayogaḥ udāhṛtaḥ ||

kiṃcit pakvka(4)ṣāyāṇām haṭhayogena saṃyutaḥ || 44 ||

paripakvaṃ mano yeṣāṃ kevalo ʼyaṃ ca siddhidaḥ ||

gurudaivatabhaktā(5)nāṃ sarveṣāṃ sulabho bhavet || 145 || (fol. 10v3–5)

Colophon

iti śrīmacchaṃkarācārya rivacatam (!) aparokṣānubhavākhyaṃ śampū(6)rṇaṃ śubham || śrī rāmacandra upādhyā liṣitaṃ pustakam || || yadi śuddham aśuddho vā mamadoṣo na(7)dīyate || || (!) (!) śrī śāke 1711 śrī samvat 1846 maṃsiraśudi 9 roja 4 || || rāmāya namaḥ || ❁ || (fol. 10v5–7)

Microfilm Details

Reel No. A 83/22

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 04-04-2005