A 83-21 Amṛtabindūpaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/21
Title: Amṛtabindūpaniṣad
Dimensions: 22 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4755
Remarks:


Reel No. A 83-21 Inventory No. 2704

Title Amṛtabindūpaniṣad

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Paper

State incomplete, damages

Size 22.0 x 9.5 cm

Folios 3

Lines per Folio 9–10

Foliation figures in upper left and lower right margins of verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 1/466

Manuscript Features

The last exposure is not related to the text.

Excerpts

Beginning

śrī || hariḥ oṃ ||

śāstrāṇyadhītya medhāvī abhyasya ca punaḥ punaḥ ||

paramaṃ brahma vijñāyā(!) ulkāva[[t]] tānyatho[t]sṛjet ||

oṃkāraṃ ratham āruhya bichuṃ(!) kṛtvā tu sārathiṃ ||

brahmalokapadānveṣī rudrārādhanatatparaḥ ||

tāvat rathena gaṃtavyaṃ yāvadratha(!) pathi sthitaḥ ||

sthitvā rathapathasthānaṃ ratham utsṛjya gachati(!) || (fol. 1r1–4)

End

apānas tasya madhye tu iṃdugopakasaṃnibhaḥ ||

samānas tasya madhye tu gokṣīrasphaṭikaprabhaḥ ||

apāṃḍuraḥ udānas tu vyānopyarcisamaprabhaḥ ||

yasyaiṣa maṃḍalaṃ bhitvā māruto yāti mūrdhataḥ ||

yatra yatra mriyad vāpi na sa bhūyobhijāyate || (fol. 3r4–7)

Colophon

ityarthavede amṛtabiṃdūpaniṣd samāptā || || (fol. 3r7)

Microfilm Details

Reel No. A 83/21

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 24-2-2004

Bibliography