A 83-18 Aṣṭāvakragītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/18
Title: Aṣṭāvakragītā
Dimensions: 27.5 x 12 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/251
Remarks:


Reel No. A 83-18 Inventory No. 4722

Title Aṣṭāvakragītā

Author Aṣṭāvakra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 13.0 x 28.0 cm

Folios 15

Lines per Folio 12

Foliation figures in upper left-hand and lower-right-hand margins of verso, abbreviated title: A va is in upper left margin,

Illustrations 1 in centre fol. 1

Place of Deposit NAK

Accession No. 2/251

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya || ||

śrīgaṇeśāya namaḥ || || ||

oṃ janaka uvāca ||

oṃ kathaṃ jñāna(2)m avāpnoti muktiḥ kena bhaviṣyati ||

vairāgyaṃ ca kathaṃ prāpyam etad vrūhi mama prabho || 1 ||

aṣṭāvakra uvā(3)ca ||

muktim ichasi (!) cet tāta viṣayān viṣavat tyaja

kṣamārjavadayātoṣa satyaṃ pīyūṣavad bhaja || 2 ||

(4)na pṛthvī na jalaṃ nāgnir na vāyu dyaur na vā bhavān ||

eṣāṃ sākṣiṇam ātmā(5)naṃ cidrūpaṃ viddhi muktaye || 3 || (fol. 1v1–5)

End

tattvopadeśe viṃśaś ca daśajñānopadeśake ||

tattvasvarūpe viṃśaś ca śameva śatakaṃ bhavet || 4 ||

(4)aṣṭakaṃ cātmaviśrāṃtau jīvanmuktau caturdaśa ||

ṣaṭsaṃkhyākramavijñāne graṃthaikātmyam ataḥ pa(5)raṃ || 5 ||

viṃśatyekamitaiḥ khaṃḍaiḥ ślokair ātmāgni madhyagaiḥ || (!)

avadhūtānubhūteś ca ślokāsaṃkhyā(6)kramā amī || 6 || (fol. 15v3–6)

Colophon

iti aṣṭāvakramuniviracitā upadeśaślokāḥ samāptaḥ (!) || || || śubham astu || (fol. 15v6)

Microfilm Details

Reel No. A 83/18

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 01-04-2005

Bibliography