A 83-12 Amṛtānandavedānta

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/12
Title: Amṛtānandavedānta
Dimensions: 25 x 11.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/734
Remarks:


Reel No. A 83-12

Inventory No.: 2717

Reel No.:A 83/12

Title Amṛtānandavedānta

Author

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 12.0 x 25.5 cm

Folios 1

Lines per Folio 12

Foliation figures in upper left margin of verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 3/734

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

ātmani phalavyāptyabhāvaṃ darśayitum anātmano(!) vṛtyā phalena ca vyāpyatvaṃ darśayati buddhitatstha iti ubhayavyāpteḥ prayojanam āha || tatṛājñānam iti tatra tayoḥ buddhicidābhāsayor madhye dhiyā buddhiṛtyā pramāṇabhūtayā ajñānaṃ naśyati jñānājñānayor virodhād ābhāsena cidābhāsena ghaṭaḥ sphuret jaḍatvena svataḥ sphuraṇāyogād iti bhāvaḥ ❖ (fol. 1v1–3)

End

cakṣur iti

cakṣurdīpāvapekṣete(!) gaṭāder daśane(!) tathā

na dīpadarśane kiṃ tu cakṣur ekam apekṣate 3

aṃdhakārāvṛtaghaṭādidarśane cakṣurdīpāvubhāvapy apekṣyete dīpadarśane tu

tathā na kiṃ tv ekaṃ cakṣur evāpekṣyate yathā tathā brahmaṇyajñānanāśāyeti pūrveṇa saṃbaṃdhaḥ 3

buddhitatsthacidābhāsau dvāvapi vyāpnuto ghaṭam

tatrājñānaṃ dhiyā naśyed ābhāsena ghaṭaḥ sphuret ❖ (fol. 1v8–11)

Colophon

iti śrīamṛtānaṃdavedāntaṃ subhaṃ bhūyāt (fol. 1v12)

Microfilm Details

Reel No. A 83/12

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 12-02-2004

Bibliography