A 82-31 Atharvaguhyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 82/31
Title: Atharvaguhyopaniṣad
Dimensions: 28.5 x 10.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 1/623
Remarks:


Reel No. A 82-31 Inventory No. 5181

Reel No.:A 82/31

Title Atharvaguhyopaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.5 x 10.5 cm

Folios 6

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin of the verso, Śrī in lower right-hand margin of verso,

Place of Deposit NAK

Accession No. 1/623

Manuscript Features

Stamp Candrasmśera,

Excerpts

Beginning

śrīmahāgaṇapataye namaḥ || ||

śrīdevy uvāca ||

aśīti vaktrām ācakṣva guhyakālīṃ karālinīṃ ||

sā kiyadbhir bhujair yuktā kasyopāsyā ca(2) sā prabho ||

guhyakālyās tu vaktrāṇāṃ katibhedāḥ syur īśvara ||

bāhūnāṃ ca tathāstrāṇāṃ tan me kathaya sāṃprataṃ ||

śrīmahākāla uvāca ||

(3)strīsvabhāvāt priye sarvaṃ pṛcchase (!) mām asādhvasā ||

akathyaṃ savam evedaṃ tavāpi purataḥ sadā || (fol. 1v1–3)

End

iyaṃ hi guhyopaniṣatsu gūḍhā

yāṃ vai brahmā vedato viśvayoniḥ ||

etāṃkalpāntaś cānv ahaṃ tan mayā ye

satyam satyam amṛtās te babhūvuḥ ||

vedavedāntayor guhyaṃ purā kalpaṃ(10) pracoditaṃ ||

mā praśāntāya dātavyaṃ putraśiṣyāya vai punaḥ ||

yasmā devyā parāprītir yathā devyāṃ tathā gurau ||

tasyai te kathitā hy arthā prakāśaṃte mahātmanaḥ || 128 || (fol. 6r9–10)

Colophon

ity atharvaguhyopaniṣat samāptāḥ || || (fol. 6v10)

Microfilm Details

Reel No. A 82/31

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 29-03-2005

Bibliography