A 82-30 Advaitasiddhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 82/30
Title: Advaitasiddhi
Dimensions: 27.2 x 12 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5599
Remarks:


Reel No. A 82-30 Inventory No. 1066

Reel No.: A 82/30

Title Advaitasiddhi

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.5 x 12.0 cm

Folios 52

Lines per Folio 11

Foliation figures in the upper left-hand margin of verso, under the marginal title: a si

Place of Deposit NAK

Accession No. 5/5599

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

māyā kālmetamātṛtā (!) mukhamṛṣādvaitaprapaṃcāśrayaḥ

satyajñānasukhātmakaśrutiśikhotthā(2)khaṃḍadhīgocaraḥ

mithyābaṃdhavidhūnanena paramānaṃdaikatānātmakaṃ

mokṣaṃ prāpta iva svayaṃ vijayate viṣṇur vikalmī(3)ssitaḥ (!) 1

śrīrāmaviśveśvaramādhavānām

aika yena(!) sākṣāt kṛta mādhavānāṃ ||

sparśena nirdhūta tamorajobhyaḥ

pā(4)do kṣitebhyas tu namo rajobhyaḥ || 2 (fol. 1v1–4)

End

paramārtha sata eva sādhakatvāt sādhakatāyāḥ prāk satva ghaṭitatvāt | nanu dhīmātraviṣayatvam aparokṣa(3)dhīviṣayatvaṃ | satvena tādaśadhīviṣayatvaṃ (!) vā sādhakaḥtā (!) prayojakaṃ | tuche (!) nityātīṃdriye cānyāprativyāptibhyāṃ (!) sa(4)tvena jñānam apinā taṃtraprayojakaṃ bahnitvenājñāte pi bahnau dāhakatvadarśanāt bahnitvena jñāte pi gujāpuṃje (!) tad adarśa– (fol. 52r2–4)

Colophon

Microfilm Details

Reel No. A 82/30

Date of Filming not indicated

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-03-2005

Bibliography