A 82-29 Advaitamārtaṇḍa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 82/29
Title: Advaitamārtaṇḍa
Dimensions: 27.5 x 11.5 cm x 75 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1356
Remarks:


Reel No. A 82-29 Inventory No. 1062

Reel No.: A 82/29

Title Advaitamārtaṇḍa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 74v–75r

Size 27.5 x 11.5 cm

Folios 75

Lines per Folio 7

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Scribe Brahmānanda

Date of Copying ŚS 1815, VS 1950

Place of Deposit NAK

Accession No. 4/1356

Manuscript Features

Available folios 1–18, 18–73, 75

Fols. 33v–35r appear after fol. 10v–11r.

Misplaced fol. 43 and 44

Excerpts

Beginning

oṃ śrīgurubhyo namaḥ

śrīgaṇapataye namaḥ

satyajñānasukhātmakaṃ śivatanuṃ brahmādisaṃsevitaṃ

mohadhvāṃtavināśanaikaśa(2)śinaṃ svātmasvarūpaṃ guruṃ

dhyātvā tatkiraṇātmikāṃ haravadhūṃ vidyāsvarūpāṃ śivāṃ

jīvanmuktisukhāsmṛtādhvilaharīṃ (!) dhyāyā(3)my abhīṣṭāptaye 1

dvaitadhvāntavināśāya sāraṃ ākṛṣya sarvataḥ

kriyate ʼdvaitamārtaṇḍo brahmānandena bhikṣuṇā ||(fol. 1v1–3)

End

śrīnābhipādukākhyāni yatra sthānāni santi hi ||

jvālārūpeṇa cicchaktiḥ pratya(6)kṣā parameśvarī ||

nityaṃ sannihitā yatra sevyate ca mumukṣubhiḥ ||

tasmin himavato deśe vaidhṛtau mandavāsare ||

śūnyavāṇa(7)grahendvabde śarendu vasubhūmite

śake ca mithunerke [’]yaṃ pūrṇaḥ pakṣe ʼsite ʼbhavat || (fol. 75v5–7)

Colophon

iti śrīparamahaṃsaparivrājakācā- (fol. 75v7)

Microfilm Details

Reel No. A 82/29

Date of Filming not indicated

Exposures 76

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-09-2008

Bibliography