A 61-3b

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 61/3
Title: Yogasūtra
Dimensions: 32 x 16.5 cm x 73 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/5296
Remarks:


Reel No. A 61/3b

Inventory No. New

Title Rājamārttaṇḍa

Remarks a Commentary on Yogasūtra of Patañjali

Author Dhīreśvara ? = Dhāreśvara

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 16.5 cm

Binding Hole(s)

Folios 73

Lines per Page 13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation rā. mā. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5296

Manuscript Features

MS contains two different commentaries Yogamaṇiprabhā ( up to exp. 36) and Rājamārttaṇḍa.on the

yogasūtra of Pātañjali.

Excerpts

«Beginning:»


śrīgaṇeśāya namaḥ


dehārdhayoḥ śivayoḥ saśreyāṃsi tanotu ca


duḥprāyam api yat smṛtyā janaaivalyam aśnute 1


trividhāny api duḥkhāni yad anusmaraṇān nṛṇām


prayāti sadyo vilayaṃ taṃ stumaḥ śivam avyayam 2


patañjali muner uktiḥ kāpyapūrvā jayaty asau


pramprakṛtyor viyogo pi yoga ity udito yayā 3



jayati(!) vācaḥ phaṇibharttur āttaras


phurat(!) tamas tomaniśākaratviṣaḥ


vibhāvyamānāḥ satataṃ tamāṃsi yāḥ


satāṃ sadānandamayāni kurvate (fol. 1, exp. 37t1–4)


«End:»


atītādiṣu ddharmāṇāṃ sadbhavam upapādya vijñānavādaṃ nirākṛtya sākāravādañ ca pratiṣṭhāpya


puruṣasya jñātṛtvam uktvā cittadvāreṇa sakalavyavahāraniṣpattim upapādya puruṣasiddhau


pramāṇam upadarśya kaivalyanirṇayādaśabhiḥ sūtraiḥ krameṇopayogino rthān amadhidhāya(!)


śāstrāṃtare pyetadaiva kaivalyam ityupaṃpādya kaivalyasvarūpaṃ nirṇītam iti vyākṛtaḥ


kaivalyapādaḥ 4


sarve yasya vaśāḥ pratāpavasateḥ pādāntasevā nati


prabhusyan mukuṭesu mūrddhasu dadhatyājñāṃ dharitrībhṛtaḥ(!)


yadvaktrāmbujam āpyagarvam asam vāgdevatāpi śritā


saśrībhojapati phaṇādhipatikṛt sūtreṣu vṛttiṃ vyadhāt (fol. 39, exp. 75t12–75b4)


«Colophon(s)»


iti śrīdhīreśvaraviracitāyāṃ rājamārttaṇḍābhidhānāyāṃ pātañjalayogaśāstravṛttau kaivalyapādaś


caturthaḥ 4 śubham astu sarvadākālaṃ śubhaṃ bhūyāt śubhm (fol. 39r, exp.75b4–5)


Microfilm Details

Reel No. A 61/3b

Date of Filming none

Exposures 75

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 04-09-2012

Bibliography