A 60-1Bauddhagranthasaṃgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 60/01 = A 936 /11
Title: Bauddhagranthasaṃgraha
Dimensions: 18.3 x 4.0 cm x 109 folios
Material: palm leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha Karmakāṇḍa
Date:
Acc No.: NAK 3/693 (= A 936 /11)
Remarks: A 59-22_A 60/01 = A 936 /11= inv. 57981


Reel No. A 60/01 = A 936 /11

Inventory No. New

Title [Bauddhagranthasaṃgraha]

Remarks A 59-22_A 60/01 = A 936 /11= inv. 57981

Author

Subject Bauddha Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State incomplete

Size 18.3 x 4.0 cm

Binding Hole(s)

Folios 109

Lines per Page 7

Foliation figures on the middle left-hand margin of the verso seems to be added later

Scribe

Date of Copying NS 570

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/693 (= A 936 /11)

Manuscript Features

Some folios of the MS including fols. 2r–17r are missing.

MS contains various Buddhist Karmakānḍa texts.

MS contains various Buddhist text including the text of dialogue between God Kriṣṇa and śiva titled “śaṃkara….nirṇaya..”.


Excerpts

«Beginning»


oṃ namo buddhāya ||


atha te tīrthikā upalabhadṛṣṭayaḥ savikalpāḥ savitarkkāḥ mahāyānikamupasṛtya sādarakṛtāñjalipuṭāḥ |

nairātmapraśnaṃ paripṛcchati sma || nairātmaṃ śarīram iti kulaputrasarvajñena nirdiśyate |

yadi śarīraṃ nairātmakaṃ paramātmā na vidyate tat kasmāt sakāsād ete hasita rudita krīḍita

krodhamānerṣyāpaiśūnyādayaḥ samutpadyante | tadāsmākaṃ sandehaṃ mocayituṃ arhati bhagavān ||

kim asti śarīre paramātmā kiṃ vā nāstīti || (exp. 3 fol. 1v1-6)


«End»



++++ sadāśiṣyo guror ājñā na laṅghayet |

ihaloke bhavet kastaḥ pararoke narake vaset |

māyāsādhyaprayogena mithyābhaktiprakāśanāt |

kṣayakaṣṭamahārogī jāyate narakādiṣu ||

evam matvā sadā śiṣyo gurubhaktiparāyaṇaḥ |

sādhayed vipulāṃ siddhiḥ(!) guror ājñā (praśasyate) || (fol. 109r1–4)


«Colophon(s)»


mahāyānanirddeśe nairātmaparipṛcchā samāptā || ❁ || (fol. 21v4–5)


āryamahājālamahātantrodhṛtamaṇḍale gāthāṭippaṇi samāptaḥ | kṛti nāgārjunapādānām iti || || (fol. 26r4–5)


gaṇacakranima(!)vidhi || ❁ || (fol. 27v6)


āryāṣṭasahasrikāyāḥ prajñāpāramitāyāḥ piṇḍārthaḥ samāptaḥ || || kṛtir iyaṃ kamalāmbarapādānām ||

saṃvat 570 vaiśākha māse likhiteti || (fol. 37v2–4)


ekagāthāprajñāpāramitā samāptā || || (fol. 38r1–2)


ādibuddhamahāyānatantre mantrasādhanāṃgaḥ samāpta iti || ❁ || (fol. 42r6)


śrīvajravārāhīkalpaḥ sarvārthasādhakaḥ samāptaḥ || || (fol. 51r4)


(virayā)krame vajrayoginīsādhanaṃ samāptaṃ || (fol. 54v1–2)


iti tattvajñānasaṃsiddhi sādhanāṃgaśrīvajravārāhīrahasyārccaṇavidhiḥ samāptā || || (fol. 60v7–61r1)


dvibhujasambaravīropadeśaḥ samāpaḥ || kṛtir iyaṃ ratnāka(ra)guptapādānām || (fol. 64v4–5)


iti nānāprakāraviśvavajrakramaḥ || || (fol. 66v7)


ityacintyopamoḍḍīyānakramaḥ pañcamaḥ samāptaḥ || kṛtir iyaṃ ghaṇṭāpādānām iti || ||

samvat 570 śrāvanamāse ravicandrena likhitaṃ || anena yadatra punyena mātāpitṛpūrvaṅgamebhya

sakalasatvarāśer anuttarasamyaksaṃbodhiphalaprāptaya iti || (fol. 68v4–7)


iti vādasāra samāptā || (fol. 81v4)


siddhopadeśaḥ samāptaḥ || (fol. 90v2)


iti saṃkaradhṛtvā purāmṛtapāya puṇya nirṇyanirṇaye samāpta śubha || (fol 93v5)


ḍākinīguhyasamayasādhanaṃ samāpta || śubha || (fol. 109r4)


Microfilm Details

Reel No. A 60/1= A 936 /11

Date of Filming none

Exposures 92

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 22-08-2012

Bibliography