A 59-16 Triśūlaprastāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 59/16
Title: Triśūlaprastāra
Dimensions: 30 x 5.5 cm x 4 folios
Material: palm-leaf
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Tantra; unspecified
Date:
Acc No.: NAK 4/304
Remarks:

Reel No. A 59/16

Title Triśūlaprastāra

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 30 x 5.5 cm

Binding Hole one in the centre-left

Folios 4

Lines per Folio 6-7

Foliation numerals in left margin of verso

Date of Copying

Place of Deposite NAK

Accession No. 4-304

Manuscript Features

Excerpts

Beginning

❖ idānīṃ kathayiṣyāmi śūlaprastāram uttamaṃ |

susame bhūpradeśe tu puṣpaprakaraśobhite ||
sugandhāmodasaṃyukte paśudṛṣṭivivarjite |
sacandratāmbūlayute anyadarśanava○rjite ||
kuladravyasamāyukte kulācārasamanvite |
pūjayeta tataḥ kanyāṃ yoginī(!) bhairavan tathā ||
samayā sādhkā〇ś caiva ācārya(!) putrakās tathā |
nīrājanan tataḥ kṛtvā dīpaprāśana kārayet ||
gurvādeśam anuprāpya mantrapātratra〇yaṃ pibet |
tataḥ sūtrās tu pātyeta vīrabhaśmena nānyathā || (fol. 1v1–4)

End

tra○śanti ye ca duṣṭāṇi siṃhasyaiva yathā mṛgā(!) |
dravante ca diśaḥ sarvvāḥ triśūlasya prabhāvataḥ ||
atha kiṃ bahunoktena ja○lpitena punaḥ punaḥ |
taṃ nāsti svarge mantrī ca yaṃ na sidhyati sādhake ||
yadi paṃcāśakoṣṭhānāṃ nāmaṃ sampuṭitaṃ li○khet |
yena yena ca mantreṇa pratyekaikaś ca koṣṭhake |
pūjayed vidhiyogeṇa yathādṛṣṭā kulāgame ||
na tasya bhavate mṛtyu satyaṃ satyaṃ na cānyathā |
atra madhye varārohe uddharen mantrasaṃhitāṃ ||
oḍyāṇādikrameṇaiva yāvanmātaṃgasaṃjñakaṃ || ○ || (fol. 4r3–6)

Colophon

ādibhede prathamakhaṇḍe caturviṃśatisāhasre triśūlaprastārodhṛtaṃ || ○ || (fol. 4r6–7)

Microfilm Details

Reel No. A 59/16

Date of Filming 10-12-70

Exposures 5

Used Copy Berlin

Type of Film negative

Remarks colour slides S 668/7-S 668/22

Catalogued by DA

Date 25-08-2004

Bibliography