A 456-30 Rāmatobhadravidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 456/30
Title: Rāmatobhadravidhi
Dimensions: 24.9 x 6.4 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1952
Acc No.: NAK 4/1158
Remarks:


Reel No. A 456-30 Inventory No. 57259

Title Rāmatobhadravidhi

Subject karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 06.4 cm

Folios 5

Lines per Folio 8–9

Foliation figures in both margins on verso, in the left under the abbreviation māna. pū. and in the right under the word śiva

Date of Copying ŚS 1819

Place of Deposit NAK

Accession No. 4/1158

Manuscript Features

On the cover is written the title Rāmatobhadra

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīrāmato bhadravidhir likhyate || ||

prāṇānāyama. deśakālau smṛtvā rāmato bhadradevasthāpanaṃ vārāya liṃgato bhadradevatāsthāpanaṃ vā ramārāmato bhadradevatāsthāpanāvāhanapūjanāny ahaṃ kariṣye. iti saṃkalpya⟨ḥ⟩

brahmajajñānam iti maṃtrasya vāmadeva ṛṣis triṣṭup chand brahmā devatā brahmāsthāpanāvāhanayor viniyogaḥ || (Fol. 1r1–4)

«End :»

vahis triparidhiṣu. śvetaparidhau. oṃ bhāgīrathyai. bhāgīrathīm āvā. || 81 || raktaparidhau oṃ sarasvatyai. sarasvatīm āvā. || 82 || kṛṣṇaparidhau. oṃ yamunāyai namaḥ yamunām āvā. || 83 || evam eva rāmabhadre pi. āvāhanaṃ kāryam || rāmabhadre bhadrāyām eva viśeṣaḥ || ādau ramām āvāhya rāmam āvāhayet || evam āvāhanaṃ kṛtvā. ṣoḍaśopacāraiḥ pūjayet || śeṣānne+digṛvaliḥ kāryaḥ || || (fol. 6v3–7)

Colophon

iti śrī ānandarāmāyaṇāṃtargatarāmato bhadradevatāsthāpanam || iti śrīrāmatobhadravidhiḥ || śāke 1819 saṃ. 1952 bhādraśuklaṣaṣṭhyāṃ ravau likhitaṃ || (fol. 6v7–8)

Microfilm Details

Reel No. A 456/30

Date of Filming 07-12-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 16-12-2009

Bibliography