A 452-39 Puṣpacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 452/39
Title: Puṣpacintāmaṇi
Dimensions: 22.5 x 9.5 cm x 67 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 849
Acc No.: NAK 1/392
Remarks:


Reel No. A 452-39 Inventory No. 56533

Title Puṣpacintāmaṇi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State Complete

Size 22.5 x 9.5 cm

Folios 67

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/392

Used for edition

Manuscript Features

Excerpts

Beginning

❖ śrī gaṇeśāya namaḥ ||

kāmadaṃ kāmadaṃ natvā nītvā mati maṃtāmataṃ ||

puṣpacintāma(2)ṇiṃ kurvve, vāṃchitārtha niketanaṃ ||

tatrādau sāmānyataḥ puṣpamahātmyaṃ likhete ||(3)

tad uktaṃ śivarahasye ||     ||

puṣpaid devāḥ prasīdanti, puṣpai devāśya saṃsthitāḥ

ki(4)ñcāti vahunoktena, puṣpasyokti mandikāṃ ||

paraṃjyotiḥ puṣpagataṃ puṣpanaiva pra(5)sīdati |

trivarggasādhanaṃ puṣpaṃ puṣṭiśrī svarggamokṣadaṃ ||

puṣpamule vased brahmā (6) puṣpamadhye ca keśavaḥ |

puṣpāgre ca mahādevaḥ sarvvadevāḥ sthitā dale ||     ||

thana ādisa samānyana svānayā mahimā hlāya taṅā || svānana sakala deva(2r1)⟨va⟩tāṃ prasanna juva svānasa devatāpani sakaleṃ coṅa tavadhaṅa jyoti svānasaṃ coṅa (2) āmo jyoti svānanaṃ pratyakṣa juva, svānana dharmma artha kāma sādhape puṣṭi juyuva (3) sampatti dayu svargga bhogya biyuva svānayā cusa brahmā vasarapu svānayā dathusa ke(4)śāva vasalapu svānayā cosa mahādeva vasarapu svānayā phalasa devatā sakaleṃ (5) vasarapu ||     || (fols. 1v1–2r5)

End

kaulāla bīye ||

bhairavīsundarī(7)tārā brahmaviṣṇuvidasvatāṃ(!) |

tulaśīvajitā pūjā sā pujā niphala bhavet ||

atra bhaivīsunda(67r1)rītārā prasaṃge brahmaviṣṇuvivasvatāṃ

puja tulaśīvarjitā aviphalāsa phaletyarthaḥ ||

na tu ke(2)vala brahmavidipujane ||

tantrasāra kārasvarasoppavaṃ ||

tulaśī niṣedhas tu divya vīrapa(3)ram iti tārābhakta sudhārṇṇave ||

acintyaṃ ||

divya vīra yoreva niṣiddha pretivādakavaca nābhāvā(4)t ||

bhailavī sundarī tārā brahmā viṣṇu sūryya thvate devatāpanisa pujāsa tulaśī mateva thva khuhma (5) devatāpanisa gvaramuṅāva tantrayā mathana pujā yāya mālanāo tulaśī gvalahnuṃ mateo | ke(6)vala brahmā viṣṇu ādipana pujāsa tulaśī chāya mateva dhakaṃ tavadhaṅa śāktahmāna dhaka hlā(7)la || (fols. 66v6–67r7)

«Sub–colophons:»

iti śrīpuṣpacintāma(6)ṇau prathamaḥ prakāśa ||     || (fol. 27v5–6)

iti śrīpuṣpacintāmaṇai dvitīyaprakā(4)śa ||     || (fol. 43v3–4)

iti śrīpuṣpacintāmaṇau tṛtīyaprakāśa ||     || (fol. 51r7)

iti śrīpuṣpacintāmaṇau caturthaprakāsaḥ samāptaḥ || ۞|| śubhamastu sarvvadākāra || (fol. 67r7)

Colophon

yā dṛṣṭā puṣṭakaṃ dṛṣṭvā, tādṛṣtaṃ likhitaṃ mayā |

jadi suddham asuddhaṃ vā mama doṣa na dīyateḥ || (2)

❖ śubha samvat 849 śrāvaṇa śuddhi pūrṇṇīmā maṃgalavāla thvakuhnu śrī upādhyā devānanda bhāju(3)sta podetolayā daivajñe kulānandana, cosyaṃ biyā juro ||    || sarvvadākāla śubham astu || (fol. 67v1–3)

Microfilm Details

Reel No. A 452/39

Date of Filming 29-11-1972

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 66v–67r

Catalogued by JM/KT

Date 05-07-2006

Bibliography