A 433-32 Svapnādhyāya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 433/32
Title: Svapnādhyāya
Dimensions: 24.5 x 13.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1911
Acc No.: NAK 5/569
Remarks:


Reel No. A 433-32 Inventory No. 73531

Title Svapnādhyāya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 13.5 cm

Folios 3

Lines per Folio 11–12

Foliation figures on the verso,in the upper left-hand margin under the marginal title svapnā. and in the lower right-hand margin under the word vyāsaḥ

Scribe Dīnānāthavyāsa

Date of Copying VS 1911

Place of Deposit NAK

Accession No. 5/569

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīsāṃdīpano jayati

svapnādhyāyaṃ pravakṣyāmi yathoktaṃ gurubhāṣitaṃ

yena (2) vijñāyate sarvaṃ manuṣyāṇāṃ śubhāśubhaṃ1

svapnās tu prathame yāme saṃvatsavipākinaḥ

(4) dvitīye cāṣṭabhir māsais tribhir māsais triyāmake 2

caturthe yāmake svapne māsaikena phalaṃ labhet

aruṇodayavelāyāṃ daśāhena phalaṃ labhet3 (fol. 1v1–4)

End

karālo vikarālo vā (8)puruṣaḥ kṛṣṇapiṃgalaḥ

hasito nagnataś caiva tasya kālo bhaviṣyati 49

sarvāṇi kṛṣṇānyati(9)niṃditāni

gohastidevadvijavājivarjaṃ

sarvāṇi śuklānyatiśobhanāni

karpāsasabhasmā(10)sthivivarjitāni50

bṛhaspatikṛtaṃ śāstraṃ prātar utthāya yaḥ paṭhet

duḥsvapnaṃ naśyate (11) tasya susvapnaṃ ca bhaviṣyati51 (fol. 3v7–11)

Colophon

iti svapnādhyāyaḥ samāptaḥ saṃvat 1911 kārttikakṛṣṇa 9 (12) ravau puṣye likhitaṃ vyāsakṛṣṇavilāsātmajadīnānāthena svārthaṃ paropakārārthaṃ ca || (fol. 3v11–12)

Microfilm Details

Reel No. A 433/32

Date of Filming 10-10-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-08-2007

Bibliography