A 433-30 Sūkṣmasvarodaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 433/30
Title: Svapnādhyāya
Dimensions: 0 x 0 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1924
Acc No.: NAK 5/560
Remarks:

Reel No. A 433/30

Inventory No. 73517

Title Sūkṣmasvarodaya

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size not mentioned

Binding Hole

Folios 12

Lines per Folio 9–12

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sva. da. and in the lower right-hand margin under the word rāma

Date of Copying VS 1924

Place of Deposit NAK

Accession No. 5/560

Manuscript Features

The title and subject of the text are wrongly written as Svapnādhyāya and Jyotiṣa respectively in the PTL and catalogue cards.

There are two exposures of fols. 1v–2r.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ

atha svarodaya(!) likhyate

śāṃte śuddhe sadācāre gurubhaktaikamānase
dṛḍhacitte kṛtajñe ca deyaṃ caiva svarodayaṃ 1

duṣṭe ca durjane caiva aśāṃte gurulopake
hīnasatve durācāre svarajñānaṃ na dīyate 2 (fol. 1v1–3)

End

hakāro nirgamai[ḥ] proktaḥ sakāro [ʼ]ṃtaḥpraveśane
hakāraḥ śaṃbhurūpeṇa śakāraḥ śaktir ucyate 65

śaktirūpī bhavec caṃdra vāmanāḍīpravāhakaḥ
śaṃbhurūpī raviś caiva dakṣanāḍīpravāhakaḥ 166 (fol. 11v12–12r3)

Colophon

iti sūkṣmasvarodayaprakaraṇaṃ
śrīsadāśivārpaṇam astu śrīr astu śubhaṃ bhavatu 1924 mārgaśīrṣaśukla 14 bhaumavāsarataddine likhitaṃ naṃdagāvamadhye śubhaṃ bhūyāt hastākṣaralakṣmaṇaśrīdharanāṃde ukara ❁ śrīmaṃgalaṃ śubham ❁ śrī-oṃkārārpaṇam astu (fol. 12r3–6)

Microfilm Details

Reel No. A 433/30

Date of Filming 10-10-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 26-05-2011