A 428-4 Varṣatantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 428/4
Title: Varṣatantra
Dimensions: 24.5 x 11.4 cm x -1 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.:
Remarks:


Reel No. A 428-4

Inventory No. 85447

Title Tājikanīlakaṇṭhī

Remarks

Author Nīlakaṇṭha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size 24.5 x 11.4 cm

Binding Hole

Folios 48

Lines per Folio 8–10

Foliation numbers in both margins of the verso side

Place of Deposit NAK

Accession No. 5/5534

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya namaḥ ||

praṇamya heraṃvamathodivākaraṃ guroranantasyatathāpadāmbujaṃ ||
śrī nīlakaṃṭhovivinakti sūktibhistattājikaṃ sūrimanaḥ prasādakṛt || 1 ||

pumāścarogniḥ sudṛḍhaścatuṣpādraktoṣṇapitotiravodrirugnaḥ ||
pītedinaṃ prāgviṣamodayolpa saṃgaprajorukṣanṛpaḥ samojaḥ || 2 ||

vṛṣasthirastrī kṣiti śītarukṣoyāmyeṭa subhūvā yuniśā catuṇyāt ||
śvetotiśabdo viṣamodayaśca madhyaprajāsaṃga subhopivaiśyaḥ || 3 || (fol. 1v1-6)

End

padhyavayāṃsā vitato viśvichrī nīlakaṃthaḥ śrutiśāstraniṣṭaḥ
vidvatchiva prītikaraṃ vyadhāso tasvarṣataṃtraṃ mṛgayādimuktaṃ 53

śākenaṃdābhrāvaṇeṃdu(!)mita āśvin māsake
śuklaṣṭamyamamugraṃthaṃ nīlakaṃṭhā vudhokarot 54 (fol. 48r5-8)

Colophon

iti śrī kāśīnivāsi nīlakaṇṭhaviracitaṃ varṣataṃtraṃ samāptam (fol. 48r8)

Microfilm Details

Reel No. A 428/4

Date of Filming not recorded

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks retake on A 1064-18

Catalogued by JU

Date 9-10-2005