A 426-21 Samarasāra(saṅgraha)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 426/21
Title: Samarasāra(saṅgraha)
Dimensions: 24.1 x 8.7 cm x 21 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 864
Acc No.: NAK 1/1195
Remarks: folio number uncertain;


Reel No. A 426-21 Inventory No. 59772

Title Samarasārasaṃgrahasaṭīka

Remarks Samarasārasaṅgraha by Rāmacandrasomayājī and a commentary on it by Bharata with the root text

Subject Jyotiṣa

Language Sanskrit

Reference SSP p. 156a, no. 5812

Manuscript Details

Script Newari

Material paper

State incomplete; missing folio: 1

Size 24.5 x 8.7 cm

Folios 50

Lines per Folio 4–6

Foliation figures in the middle right-hand margin on the verso

Date of Copying NS 861

Place of Deposit NAK

Accession No. 1/1195

Manuscript Features

liptā samūhā rajanīkalasya(!)

vyomābhranāgai(!) 800 †pravibhajyaraddhaṃ

etc.

Excerpts

«Beginning of the root text:»

bahudhā vidadha(!) sadāśivo tra

svaraśāstrāṇi tad ekavākyatāṃ tu

bhagavān ayam eva ve(2)da samyag

gurumārgānugataḥ paras tu loka iti || 2 || (fol. 2r1–2)

«Beginning of the commentary:»

///- strārthā locanaṃ kim artham ata āha ||     ||

sadāśivaḥ jagaddhetuparameśvaraḥ atra yuddhajayopāye, svaraśāstrā(3)ṇi bahudhā, bahuprakāreṇa bahūni svaraśāstrāṇi vidadha(!) kṛtavān, tathā ca japopāye svaraśāstrāṇāṃ pradhāna(tvāt) tadā (4) locanaṃ, tena svaraśāstrīyayuddhajayopāyaṃ vakṣye iti bhāvaḥ | (fol. 2r1 and 2–4)

«End of the root text:»

vaṃśe vatsamunīśvarasya śi(3)vadā skhyād urukhyāditaḥ

samrāḍagnicid āpa yasya janakaḥ śrīsūryadāso janiṃ ||

yan mātur yaśasā diśo daśa vi(4)śālākṣyā valakṣā vyadhān

saṃcitya(!) svaraśāstrasāravicitiṃ rāmo vasan naimiṣe | (fol. 50v2–4)

«End of the commentary:»

guru(!) | ditārthasya subodhi(3)tāyaiḥ(!)

paropakārāya tathābhyadhāyi ||

śramaṃ samitsārasusaṃgrahasya

ṭīkākṛtau taṃ haraye rpayāmi ||

graṃthakṛtau rā(4)masya

bhrātā bharato laghur vidhvān ||

ṭīkām enām akarot

graṃthārthaprakāśikāṃ saralāṃ ||      || (fol. 51r2–4)

«Colophon of the commentary:»

iti śrīsomayājirāmacaṃ(5)draviracitasamarasārasaṃgrahaṭīkā bharatakṛtā samāptā ||     ||

akaṭapayavargāḥ | a ā i ī u ū ṛ ṝ lṛ lṝ e (6) ai o au aṃ aḥ || ity avargaḥ | …

toyānilābhyāṃ dvipadāḥ catuṣpadāḥ

sāgnikṣitibhyāṃ yadi pādasaṃkulāḥ || 1 ||

ciṃtā tathā khe na tu pādavarjitā

śrīnāgadevena kṛtaḥ svarodayaḥ ||     ||

saṃ 861 jyeṣṭhakṛṣṇacaturthī || śubha(!) || (fol. 51r4–51v3)

Microfilm Details

Reel No. A 426/21

Date of Filming 03-10-1972

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-08-2007

Bibliography