A 424-27 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 424/27
Title: Līlāvatī
Dimensions: 29.2 x 9.1 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 1/1214
Remarks:


Reel No. A 424-27 Inventory No. 28087

Title Līlāvatīṭīkā

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.2 x 9.1 cm

Folios 9

Lines per Folio 7

Foliation figures in the middle right-hand margin and marginal title lī.ṭī.u is in the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1214

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

pāṭīpatumvaṃ navinaʼdhigaṃtuṃ vījaṃ samartho vivudhopi kaścit |

udāhaniṃnāsti vinā tadasyā saṃkṣepatastāṃ kathayāmi tāvat || 1 ||

viśiṣṭha śiṣṭhācārapariprāptaṃ maṃgalamācarat cikīrṣinaṃ pratijānīte ||

prītimiti ||

ahaṃ bhāskarācāryaḥ nirdūṣa gaṇitasya pāṭīṃ paripāṭīṃ vyaktagaṇitamiti yāvat | kecitu pāṭīmārga, sadvidhaḥ vyaktāʼavyaktaśca tatra prasphuṭāmityanena vyaktamārga ukta ityāhuḥ | (fol. 1v1–3)

End

[vargakarma]

yuhuyā bhavati paṃktistayā sametaddhūtetyādita iti | nyasedityanenasthānāṃtaratvaṃ sūcitaṃ || udāharaṇaṃ || 88209 atra viṣama samanvekṛtetyāt8 dvayoḥ kṛtiṃ4 tyaktāmūlaṃ2 dviguṇaṃ4 iyaṃ paṃktiḥ | anena samehṛte48 labdhaṃ9 labdhatiḥ8 | viṣamāt122 tyatkāśeṣaṃ4 ---- /// (fol. 9r2–3)

=== Colophon ===(fol.)

Microfilm Details

Reel No. A 424/27

Date of Filming 28-09-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3

Catalogued by JU/MS

Date 16-06-2006

Bibliography