A 424-26 (Bṛhajjātaka)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 424/26
Title: Līlāvatī
Dimensions: 27.6 x 12.3 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 1/1214
Remarks:

Reel No. A 424/26

Inventory No. 28060

Title [Bṛhajjātaka]

Remarks with an unidentified commentary

Author Varāhamihira

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 27.6 x 12.3 cm

Binding Hole

Folios 13(23v–36v)

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title mu.ke.ṭī / bṛ.ke.ṭī / bṛ.ṭī and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 1/1214

Manuscript Features

MS contains the incomplete chapter Grahabhedādhyāya of the Bṛhajjātaka.

Excerpts

Beginning of the root text

heliḥ sūryaś candramāḥ (!) śītaraśmir
mehmo vijjño bodhanaś cenduputraḥ
āro vakraḥ krūradik cāvaneyaḥ
koṇo mandaḥ sūryaputro(7) [ ’]sitaś ca || 2 ||

jīveṃgirāḥ suragurur vacasāṃ patījyau
śukro bhṛgur bhṛgusutaḥ sita āsphujic ca ||
rāhus tamogurasuraś ca (8) śikhī ca ketuḥ
paryāyam anyad upalabhya vadec ca lokāt || 3 ||(fols. 23v6–8)

Beginning of the commentary

āmanasyaṃ dineśātmajaḥ || sūryaputraḥ || pūrvoktasya horākhyasya kālapuruṣasya duḥkhādhipatir maṃdaḥ ||

tathā ca sārāvalyāṃ

(2) ātmā raviḥ śītakaras tu cetaḥ
sattvaṃdharājaḥ śaśijaś ca vāṇī ||
jñānaṃ sukhaṃ ceha gurur madaś ca
śukraḥ śaniḥ kāranarasya du(3)ḥkhaṃ || (fols. 23r1–3)

End of the root text

scoccasuhṛt svadṛkā(5)ṇanavāṃśaiḥ (!)
sthānabalaṃ svagṛhopagataiś ca (fols. 36r4–5)

End of the commentary

arkakujabudhajīvānāṃ ca pā(10)dabalaṃ jñeyaṃ ||

uktaṃ ca ||

dvābiṃdu śukrau yugmāśe tithīmojāṃśagāḥ para iti ||
keṃdrasthānāṃ grahāṇāṃ ṣaṣṭhir balaṃ de(11)yaṃ || ūnādhikatvena anupātavidhiḥ kāryaḥ ||

tatrāha yavaneśvaraḥ ||

ṣaṣṭhiḥ keṃdragatsya tatparamatho triṃśa(tti)- (fols. 36v9–11)

Microfilm Details

Reel No. A 424/26

Date of Filming 28-09-1971

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 14-06-2006