A 424-25 Līlāvatī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 424/25
Title: Līlāvatī
Dimensions: 29.2 x 9.2 cm x 34 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 1/1214
Remarks:

Reel No. A 424/25

Inventory No. 28042

Title Līlāvatī

Remarks ascribed to the Siddhāntaśiromaṇi

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Reference BSP, 1 p. 191

Manuscript Details

Script Newari

Material paper

State complete

Size 29.2 x 9.2 cm

Binding Hole

Folios 37

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1214

Manuscript Features

Figures are arranged into 9 columns on the front cover-leaf.
There are many tabular and geometrical illustrations throughout the manuscript.

Excerpts

Beginning

❖ śrīgajavadanāya namaḥ ||

namo gurubhyaḥ ||

prītiṃ bhaktajanasya yo janayate vighnaṃ vinighnan smṛtas
taṃ vṛṃdārakavṛṃdavaṃditapadaṃ natvā mataṃgānanaṃ ||
pāṭīṃ sadgaṇiasya vacmi caturaprītipradāṃ prasphuṭāṃ
saṃkṣiptākṣarakomalāmalapadair lālityalīlāvatīṃ || 1 ||

varāṭakānāṃ daśakadvayaṃ yat
sā kākiṇi tāś ca paṇaś catasraḥ ||
te ṣoḍaśa drama ihādhigamyo
drammais tathā ṣoḍaśabhiś ca niṣkaḥ || 2 ||

tulyā yavābhyāṃ kathitātra guṃjā
vallas triguṃjo dharaṇaś(!) ca te ṣṭau ||
gadyāṇakas tad dvayam iṃdratulyair
vallais tathaiko dhaṭakaḥ pradiṣṭaḥ || 3 || (fol. 1v1–4)

End

navānvitasthānakasaṃkhyakāyā anekayoge<ref>Ūne ʼṅkayoge is the correct reading.</ref> kathitaṃ tu vedyam ||
saṃkṣiptam uktaṃ pṛthutābhayena nāṃto sti yasmād gaṇitārṇṇavasya || 56 ||

udāharaṇaṃ ||

paṃcasthāna⟨ṃ⟩sthitair aṃkai(!)
yad yad yo[ga]s trayodaśa ||
kati bhedā havet saṃkhyā
yadi vetsi nigadyatāṃ || 57 ||

nyāsaḥ ||

atrāṃkaikyaṃ nireka(!) 12 evaṃ sthānātireka(!) ekāpacitaṃ rūpādibhiś ca saha bhaktaṃ nyastaṃ e[[te]]ṣāṃ samājātāḥ saṃkhyābhedāḥ || 495 ||

udāharaṇaṃ ||

kau rāśī vada paṃcaṣaṣṭakavihṛtāv ekadvikāgrau †vayo†
dvyagraṃ tryudhṛtam aṃtaraṃ navahṛto paṃcāgrakāsyā dyūtiḥ ||
ghātaḥ saptahataḥ ṣaḍagra iti tau ṣaṭkāṣṭakābhyāṃ vinā vidvakdṛkvedikuṃjaraghaṭāḥ saṃghaṭṭasiṃho si cet || 58 ||

sthānāṃtam eka(!)dvicayāṃkayukta(!)
†prastāredā† niyatai(!) syūr aṃkaiḥ
pratāṃbuyuktā niyatāṃka bhaktāḥ
sthāneṣu yuktaḥ sakalāṃkayogaḥ || 59 ||

†iṣṭakorā† hatas trīghnī iṣṭāṃtarayutā hatā ||
†atarasyasvanenaiva† ghanayor aṃtaraṃ bhavet || 60 ||

rāśyor †aṃtararbha† vargeṇa rāśi ghāto yuto hataḥ ||
rāśiyogena ⟨yogena⟩ yogasyā(!) ghanayogo bhavet sphuṭaḥ || 61 ||

na haro na guṇo na ktir<ref>For kṛtir.</ref> na ghanaḥ
pṛṣṭaḥ stathāpi duṣṭānāṃ ||
garvvi[ta]gaṇakavaṭū<ref>For .</ref>nāṃ
syāt pāto vaśyam aṃkapāśe smin || 62 ||

yeṣāṃ sujātiguṇavargavibhūṣitāṃgī
śuddhākhilavyavahṛtiḥ khalū kaṃṭhasaktā ||
līlāvatīha sarasoktim udāharaṃtī
teṣāṃ sadaiva sukhasaṃpad upaiti vṛddhiṃ || 63 ||    || (fol. 36r6–v7)

Colophon

iti śrībhāskarakṛtāyāṃ siddhāṃtaśiromaṇau līlāvatyāṃ pāṭī samāptā ||    || śubham ||    || (fols. 36v7–37r1)

Microfilm Details

Reel No. A 424/25

Date of Filming 27-09-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 28-11-2008


<references/>