A 418-18 Mihiraprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 418/18
Title: Mihiraprakāśa
Dimensions: 28 x 15.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1732
Acc No.: NAK 3/577
Remarks:


Reel No. A 418-18 Inventory No. 38359

Title Mihiraprakāśa

Author Kulānanda Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 28.0 x 15.5 cm

Folios 14

Lines per Folio 10–12

Foliation figures in the upper left-hand margin under the abbreviation mi. prakā. and in the lower right-hand margin under the word rāmaḥ of the verso

Place of Deposit NAK

Accession No. 3/577

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

heraṃbam ādyāṃ mihiraṃ giraṃ ca

praṇamya vācā manasā va (!) mūrddhnā

śaṃ(2)khyāvatāṃ (!) dvāparanāśanāyaḥ (!)

karomi tiṣye mihiraprakāśam 1

etatkulānaṃdaprakāśi(3)taṃ te

baddhaṃ śuvṛttair vividhair bhajaṃtū (!)

jijñāsavo ye gaṇitasya mārgaṃ

śāke vihine (!) dviguṇā(4)dricaṃdraiḥ 1732 2

śāstrā(ddha)piṃḍaḥ kathitāvaseṣa

graṃthasya bījaṃ gaṇitāgamajñaiḥ

sa(5)ptābhradigbhi1007r nihato bdapiṃḍa-

ṣaṭṣaṭyamai266r yuk punar abdapiṃḍāt 3

śakrā(6)hatād ṛkṣaśatāṃśayuktaḥ

svaśunyanagai800r vibhajec ca ladhvaṃ (!)

sākṣaṃ 5 nagaiḥ śeṣitam abda(7)pālor-

kāghovaseṣakhakhadhībyu800 ta (!) syāt (fol. 1v1–7)

End

sāstrābdapiṃdād gajasvāgninetra-

naṃndai92308r (!) lavono ravijasya māṃdaṃ

sūḥryyasya (!) (6) māṃdaṃ kathitaṃ ca bhādyaṃ

rāsyādikaṃ tat pṛthīvīśutāsāṃ (!) 12

śrīkālikāpādayugaprasāda-

la(7)bdhena vidyāvibhavena yuktā (!)

cakre kulānaṃda iti prasiddho

vidāṃvariṣṭho mihiraprakāsam 13

(8) yathā prakāso (!) mihirasya samyak

prakāśayaty eva jagat samagram

tathā samagrān gaṇitā(9)gamajñān

prakāśayat (!) śrīmihiraprakāśaḥ 14 (fol. 14v5–9)

Colophon

iti śrīviśvarūpadaivajñaśutaku(10)lānadaivajñavīracite (!) mihiraprakāśe maṃdoccādhikāro ṣṭamaḥ 8 ❁ (fol. 14v9–10)

Microfilm Details

Reel No. A 418/18

Date of Filming 06-08-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-06-2006

Bibliography