A 416-2 Narapatijayacaryāsvarodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 416/2
Title: Narapatijayacaryāsvarodaya
Dimensions: 31.1 x 15.1 cm x 63 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1951
Acc No.: NAK 3/588
Remarks:


Reel No. A 416-2 Inventory No. 45825

Title Narapatijayacaryāsvarodaya

Author Narapati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 15.0 cm

Folios 63

Lines per Folio 9

Foliation figures on middle right-hand mrgin of the verso,

Date of Copying VS 1951

Place of Deposit NAK

Accession No. 3/588

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

‥‥‥ m avyayaṃ śāntaṃ nitāntaṃ yogināṃ priyaṃḥ (!)  ||

sarvvānandasvarūpaṃ yetad vanda bramha sarvva(2)gaṃḥ | (!)

mohāndhakāramagnānāṃ jñāna†śarāmabhiḥ† |

kṛtam uddharaṇaṃ yena taṃ naumi śivabhāskaraṃḥ || (!)

vividha(3)vibudhavandyāṃ bhāratīṃ vandyamānaḥ

pravaracaturabhāvaṃ dātukāmā janebhyaḥ ||

narapatir iti loke khyāta nāmābhidhā(4)sye

narapatijayacaryyā nāmakaṃ śāstram etat || (fol. 1v1–4)

End

evaṃ kṛtā vidhānena bhaktiyuktā prayatnataḥ ||

hṛṣṭā tuṣṭā prajāyaṃte grahāḥ sarveṣu sarva(6)dā ||

evaṃ sarvaprakāreṇa kṛtaṃ yasyābhiṣecanaṃ ||

tadādi tasya puruṣasya grahapīḍā na jāyate ||

gra(7)hā tuṣṭā na kurvvaṃti duṣṭār iṣṭādir aiṣṭitaṃ ||

yato grahamayaṃ sarvvan-narāṇāñ ca śubhāśubhaṃ || || (fol. 62v5–7)

Colophon

iti abhiṣekamaṇḍalavidhiḥ || || iti śrītribhuvanatilakāgamakhyātidīpanāma na(9)rapatijayacaryyāyāṃ daśamodhyāya samāptam || || (!) śubham || || || iti samvat 1951 sāla miti āṣāḍha śudi 15 roja 3 mā siddhaṃ bhavatu sarvadāt ❁ || ❁ || ❁ || ❁ || || (!) (fol. 62v8–9)

Microfilm Details

Reel No. A 416/2

Date of Filming 30-07-1972

Exposures 64

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 16-05-2005

Bibliography