A 415-14 Nakṣatrasārāvalī, Aṅkanighaṇṭu and an unknown text

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 415/14
Title: Nakṣatraparīkṣā
Dimensions: 38 x 10.3 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1235
Remarks:


Reel No. A 415/14

Inventory No. 45331

Title Nakṣatrasārāvalī, Aṅkanighaṇṭu, and an unknown text

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 38.0 x 10.3 cm

Binding Hole(s)

Folios 12

Lines per Page 9

Foliation figures in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1235

Manuscript Features

1. The MTM contains following texts:

001. Nakṣatrasārāvalī (exps. 2/fols. 8r-10t/16v) 002. Aṅkanighaṇṭu (exp. 10t/fol. 16v-11b/18r)

2. There is an unknown text written in Sanskrit and Newari having beginning, middle and end as below:

Beginning

ekaṃ tu prathamaṃ sthānaṃ, dvitīyaṃ daśa ucyate |

tṛtīyaṃ śatam ityāhuś caturtha sahasram ucyate ||

pañcamam ayutaṃ jñeyā ṣaṣṭaṃ lakṣam udāhṛta |

saptama prayutaṃ sthā(6)ne aṣṭamaṃ koṭim ucyate ||

navamam arvvudaṃ jñeyā daśamaṃ nirvvudaṃ bhavet |

kharvvam ekādaśaṃ nāma, mahākharvvaṃ tu dvādaśa ||

vṛndaṃ trayodaśaṃ nāma, mahāvṛndaṃ caturdda(7)śa |

svaṃkha pañcadaśa jñeyā mahāśakha tu ṣoḍaśa |

padmaṃ saptādaśaṃ nāma mahāpadma aṣṭādaśa ||

ekonaviṃśatikā bruho mahābruhas tu viṃśati |

ekaviṃśa(8)ti prajyaṃta nāsti karmma pracāraṇaṃ || 100000000000000000000 || || choha saṃkṣā niyachathāna juroṃ || 21 || || (exp. 11b/fol. 18r5-8)


«Middle:»

sarasvatīkaṇṭhābharaṇasiddhiḥ || || (exp. 12/fol. 19v4)


End

icchādhṛtāṅkam akhilarasa praguṇītaṃ, candra tato dugnamūla hatañ ca kuryyāt |

labdhaḥśa vedaguṇita ravinā yutena sakṣā tu jā(8) bhavatu sā bhavadāyu labdhaṃ ||

gvate yaraṅā ote lyākha icha dhāye || amo ichā aṅkasa rasa 6 thvana guṇa yāṅāva puna randhra 9 thvanavu guṇa yāye || (9) ichā aṅkasa dvi 2 thvana guṇa yāṅāva thvana guṇa yāṅā aṅkasa bhāga kāyāva labdhisa vedaḥ 4 thvana guṇa yāṅāva ravi 12 thvanavu taṃṅāva 120 thvate dvāyu || (exp. 12b/fol. 19v7-9)

Excerpts

Beginning

❖ oṃ gaṇapataye namaḥ ||


praṇamya paramānaṃdaṃ sarvvakāraṇakārakam

sarvvadhāramanādharaṃ sarvvajñaṃ sarvvasākṣiṇām ||

atha nakṣetraparinaṃ vakṣye || aśvinītritārā | aśva(2)mukhī | tiryaṅmukhī | pītavarṇṇā | kācīvṛkṣaḥ | kanakapakṣī | laghuḥ | aśvinau devate || devagaṇaḥ | yonivājī | akṣara akāra ākārobha gamana caula rddhaṃ vastrā(3)bharaṇāmna prāśabhaiṣajya vījāropana nārikerekṣu sthāpanāmbasaṃ grahaṇādi kuyāt(!) | (exp. 2/fol. 8r1-3)


End

revatīdvāttriṃśattārā || murujākārā || triryaṅmukha || raktavarṇṇa || gajayoni || madhūkavṛkṣa || (2) mṛdu || devagaṇa || pūṣādevatā || pakṣīvarhiṇa || akṣaradedocāci || kraya, aṃbu, vāstu, vidyāraṃbha, caula, upanayana, snānakarṇṇavedha || gṛhapraveśa, rājāviṣeka,(3) sīmanta, yātrā, nāmakaraṇa, annaprāsana, vastra, vāhānārohana, vījavāpana, agnikārya, setu, gosagaha || triṃśatināḍikānte catasrāviṣanaḍya || bhādrapada(4)māsa sunyaṃ || śūkravāra siddhiyoga || mandaṣṭamī viṣayoga || sālipiṣṭabhojanaṃ kṛtvā || yātrāṃ gacchet || jvaredaśā dvādaśā hādvā sukhī syāt || ghṛtapūpanaivedya || maṃdā(5)rapuṣpa || dhūpa || pūṣāgovetimaṃtra || tilataṇḍuladuvā || sāvi āṣṭāttaraśataṃ(!) hutvā || pauṣṇe vicitra || kṣudra śaṣkulīvaliṃ datvā || saṃkrama arghavṛddiḥ || 27 (6) || (exp. 10t/fol. 16v1-6)


Colophon

iti nakṣatrasārāvalī || || (exp. 10t/fol. 16v6)

Microfilm Details

Reel No. A 415/14

Date of Filming 28-07-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 08-08-2011