A 404-2 Jaganmohana

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 404/2
Title: Jaganmohana
Dimensions: 36.2 x 13.7 cm x 245 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1901
Acc No.: NAK 1/564
Remarks:


Reel No. A 404/2

Inventory No. 25994

Title Jaganmohana

Remarks

Author Śrīlakṣmaṇācārya

Subject Jyotiṣa

Language Sanskrit

Text Features about planets

Manuscript Details

Script Newari

Material paper

State

Size 36.0 x 13.3 cm

Binding Hole

Folios 245

Lines per Folio 11

Foliation figures on the verso

Date of Copying NS 854

Place of Deposit NAK

Accession No. 1-564

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāyaḥ(!) ||

pralhāṃbhoja surāsurendra nilayasphūryyatkirīṭojvala,
jyosnālīḍha padāraviṃda yugalastatvasvarupīraviḥ |
vrahmāḍodarasaṃsthitā khilajaganhāntasya sadhvaṃsano,
yaḥ kurvvannākhilaṃ jagatyanudinaṃ paryyetikālātmakaḥ ||

śaradiṃdu vikāśamaṃdahāsāṃ,
lasadiṃdīvara locanābhirāmāṃ |
araviṃdasamāna suṃdarāsyā,
maraviṃdāsana suṃdarīmupāsye || (fol. 1v1–3)

End

svarṇṇadānaṃ vastradānaṃ, tiladānaṃśva śaktitaḥ ||
doṣāpaśamanārthāya, kuryādājyāvalokanaṃ ||

abhiṣekaṃ śaṃkarāya, aśvasthasya pradakṣIṇaṃ ||
ataparaṃ pravakṣyāmi, kuryyā vrāhmaṇabhojanaṃ ||

etadvidhānaṃ yaḥ kuryāt, gaṃḍadoṣaṃ vinaśyati ||
saubhāgyaśāṃtimāpnoti, satyaṃ satya na saṃśayaḥ ||
kathitaṃ vṛddhagargeṇa pallidoṣe nivṛttaye || (fol. 245v5–7)

Colophon

iti śrī sāraṃga sādhuvacanāmṛtena bhaṭta śrī lakṣmaṇācārya viracite jaganmohane gṛhagodhikāśāṃti karmmanāmekonaśatatamodhyāyaḥ || 99 ||

samvat 854 kārttika śukla caturdaśī śukravāra ||    || śubham astu sarvvadāḥ || (fol. 245v7–8)

Microfilm Details

Reel No. A 404/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 22-09-2004