A 385-10 Śiśupālavadha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 385/10
Title: Śiśupālavadha
Dimensions: 22.1 x 9.6 cm x 126 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 779
Acc No.: NAK 1/1459
Remarks:


Reel No. A 385-10 Inventory No. 65499

Title Śiśupālavadha

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing

Size 21.1 x 9.6 cm

Folios 126

Lines per Folio 6

Foliation figures in middle left-hand margin beneath the word śrī

Place of Deposit NAK

Accession No. 1/1459

Manuscript Features

Stamp Candrasamśera

missing fol. 97, 98, 69,70,71,72,

Excerpts

Beginning

❖ oṃ namaḥ kṛṣṇāya ||

śriyaḥ pati śrīmatiśāituṃ jagaj-

jagannivāso vasudeva sadmani

vasan dadarśāvatarantam ambarā(2)t

ddhiraṇyagarbhāṅgabhuvaṃ muniṃ hariḥ ||

[[ dvidhākṛtātmā kimayaṃ divākaro

vidhūmaruciḥ kim ayaṃ kutāgataḥ | 1]]

gataṃ tiraścīna manorasārathe

prasiddhamūrddhajjvalanaṃ havir bhuja

patatyadho dhāma vi(3)śāri sarvvataḥ

kim etad ity ākulam īkṣitaṃ janaiḥ || (fol. 1v1–3)

End

śiyā juṣṭaṃ divyais sapaṭaharavairanvitaṃ puṣpavarṣair

vapuṣta(4)ś caidyasya kṣaṇaṃ ṛṣigaṇaiḥ stūyamānaṃ nirīya |

prakāśenākāśe dinakarakarān vipa(5)d viosmitākṣair

narendrairr aupendraṃ vapur atha viśaddhāma vīkṣāmbabhūve || 78 || (fol. 126v3–5)

Colophon

iti śrīśiśupālavadhe mahākāvye śiśupālavadhaviṃśatitamaḥ (!) sarggaḥ samāptaḥ || (7) || 20 || samāptaḥ śrīmāghakāvyaḥ || || samvat 779 vaiśāṣakṛṣṇapaṃcamyām ra(8)vidine śrīdvijavaraśyāmakṛṣṇānandasya śubham astu sarvvajagatāṃ || ❁ || (fol. 126v6–8)

Microfilm Details

Reel No. A 385/10

Date of Filming 10-07-1972

Exposures 124

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol.12, 60, 121

Catalogued by JU/MS

Date 03-08-2005

Bibliography