A 380-1 Caurapañcāśikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 380/1
Title: Caurapañcāśikā
Dimensions: 23.5 x 9.4 cm x 26 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3165
Remarks:

Reel No. A 380/1

Inventory No. 9812

Title Caurapañcāśikā

Remarks

Author

Subject Kāvya

Language Sanskrit

Text Features poetic explanation on love and beauty, with linguistic description = ṭīkā.

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing fols. 14vr, 26r

Size 23.5 x 9.4 cm

Binding Hole

Folios 26

Lines per Folio 6–8

Foliation figures and marginal title cau.paṃ. is in upper left-hand margin of the verso

Date of Copying SAM 1678

Donor Netrānanda Miśra

Place of Deposit NAK

Accession No. 5/3165

Manuscript Features

Excerpts

Beginning

oṃ namo || śrīgaṇeśāya namaḥ ||    ||
cintayāmi kāntāṃ rājaputrīṃ tacchabdapūrvvavastuparāmaśakta (!) adyā‥raṇasamayepi dvitiyojyaṃ (!) punaḥ kathaṃ bhūtān tāṃ suptothitāṃ rātrijāgaraṇaṃ ciraṃ supti utthitā (!) ata eva madanā/// hvalalālasāñgīṃ madanena vihvalaṃ alasa maṅgaṃ yasyā sā tathā punaḥ kiṃ viśiṣIṣṭāṃ kanakacampakadāmagaurīṃ etena lāva///

adyāpitāʼ kaṇakacaṃpakadāmagaurīṃ phullāravindavadanāṃ tanuromarājīṃ ||
suptotthitā madanavihvalalālasāṅgī vidyāpramādagalitām iva cintayāmi || 1 ||
(fol. 1v1–5)

End

adyāpi nijjhati haraḥ kilakālakūṭaṃ kurmo vibhartti dharaṇ (!) khala pṛṣṭhakena ||
ambhornidhirvahati duḥsahavādavāgnim aṅgīkṛtaṃ sukṛtinā paripālayaṃti || 50 ||

aṅgīkṛtaṃ atha nirvvāhika svabharaṇā nirvahitad anucara sukhād vijāyarāja punaḥ ā‥yākaṃvidā na harṣanonmucyate smayapitvā (!) vastrālaṃkārasaṃbadhya tadanurāgavatī duhitaraṃ tasmai pratipādya visarji(ta) iti vadanti ||    || (!) (fol. 26v4–7)

Colophon

iti caurapaṃcāśikā kāvyanāṭaka samāptamiti (!) ||    ||

saṃvat 1678 samaya kārtikavadi dv(āda)śī maṃgalavāra | (fol. 26v8)

Microfilm Details

Reel No. A 380/1

Date of Filming 06-07-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 20-08-2003