A 378-7 Gītagovinda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 378/7
Title: Gītagovinda
Dimensions: 30 x 13.4 cm x 76 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4221
Remarks:


Reel No. A 378-7 Inventory No. 38947

Title Gītagovinda, Padabhāvārthacandrikā

Author Jayadeva, Śrīkānta Miśra

Subject Kāvya

Manuscript Details

Script Devanagari

Material paper

State complete, damaged

Size 32.8 x 16.0 cm

Folios 76

Lines per Folio 12–14

Foliation figures in the both-hands middle margin in the verso

Place of Deposit NAK

Accession No. 4/2565

Manuscript Features

Folio number 68 has been mentioned double but text is not repeated.

The commentary has been written above and below of the basic text.

Excerpts

«Beginning of the root text:»

meghair meduram ambaraṃ banabhuvaḥ śyāmās tamāladrumair

nnaktaṃ bhīrur ayaṃ tvam eva tad i(6)maṃ rādhe gṛhaṃ prāpaya ||

itthaṃ nandanideśataś calitayoḥ pratyadhvakuñjadrumaṃ

(7) rādhāmādhavayor jjayanti yamunākūle rahaḥkelayaḥ || 1 ||  || (fol. 1v5–7)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

samastagopasundarīvilāsarāsamaṇḍitaḥ

karotu bhā/// (2) hā hariḥ ||

gītagovindaṭīkeyaṃ padabhāvārthacandrikā [[||]]

mahadājñākṛtāraṃbhasāha///

(3) nodāharanti viśadāḥ sura⟪dā⟫nīkasaṃgaram ||

iti śrīparamānandarativarṇa/// (4) tatkāvyasya dvādaśasarggīyasya nirvighnasamāptyarthaṃ paramābhīṣṭadevatārādhāmādhavakelismaraṇarūpaṃ (8) maṅgalam ādāv ācarati || meghair ityādinā rādhāmādhavayo (!) rahaḥkelayaḥ ||  (fol. 1v1–8)

«End of the root text:»

|| yad gāndharvakalāsu kauśalam anudhyānaṃ ca yad vaiṣṇavaṃ

yac chṛṃgāravivekatattvaracanākāvyeṣu līlāyitam ||

(76r3) || tat sarvaṃ jayadevapaṃḍitakaveḥ kṛṣṇaikatānātma[[na]]ḥ

sānandāḥ pariśodhayaṃtu sudhiya[[ḥ]] śrīgītagoviṃdataḥ || 2 ||

(4) || śrībhojadevaprabhava[[sya]]

rāmādevīsutaśrījayadevakasya ||

parāśarādipriyavargakaṇṭhe

śrīgītagovindakavitvam astu || (5) || ❁  || (fol. 75v10–76r5)

«End of the commentary:»

ekatāno ʼnanyavṛttir ekāgraukāyanāv (!) apīty amaraḥ || (6) pitṛmātṛnāma nibandhana (!) prārthayate sajjanā(n iti) || śrībhojadeve (!) pādi (!) ||

etatkāvyavivecanapraṇayināṃ yat saṃśayonmūlanāt

(pu(7)ṇyaṃ yac ca) harismṛteḥ pratipadavyākhyā⟪‥⟫su me saṃcitam ||

tena prītamanās yanotu satataṃ śreyo mama śrīpatiḥ ||

śaśvan maṅgalam āta(8)/// (fol. 76r2–8)

«Colophon of the root text:»

iti śrīgītagovīṃde svādhīnabharttṛkāvarṇane prītapītāmbaro nāma dvādaśaḥ sargaḥ saṃpūrṇaḥ || śubham astu || (fol. 76r5)

«Colophon of the root text:»

/// ṭīkāyāṃ miśraśrīkāntaviracitāyāṃ padabhāvārthacandrikā/// (fol. 76r8)

Microfilm Details

Reel No. A 378/7

Date of Filming 06-07-1972

Exposures 87

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of fols. 9v–10r; two exposures of fols. 15v–16r, 48v–49r, 56v–57r, 62v–63rand 67v–68r

Catalogued by BK/JU

Date 30-03-2006

Bibliography