A 377-5 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 377/5
Title: Raghuvaṃśa
Dimensions: 29.5 x 6 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/649
Remarks:

Reel No. A 377-5

Inventory No.: 43876

Title Raghuvaṃśa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.5 x 6.0 cm

Binding Hole

Folios 2

Lines per Folio 5

Foliation figures in the upper left and lower right margins of the verso; with marginal title ra°kā° in the left and rāmaḥ in the right

Place of Deposite NAK

Accession No. 1-649

Manuscript Features

Extant folios: nos. 6 and 7.

Excerpts

Beginning

°dbhavaṃ saṃtatiḥ śuddhavaṃśyā hi paratreha tv a(!)śarmaṇe || 69 ||
tayā hīnaṃ vidhātar māṃ kathaṃ paśyan na dūyase ||
sikta(!) svayam iva snehād vadhyam(!) āśramavṛkṣakaṃ || 70 ||
asahyapīḍaṃ bhagavan ṛṇam aṃtyam avehi me ||
aruṃtudam ivālānam anirvāṇasya daṃtinaḥ || 71 || (fol. 6r1-2)


End

nirdiṣṭāṃ kulapatinā sa parṇaśālām adhyāsya prayataparigrahadvitīyaḥ ||
tacchiṣyādhyayananiveditāvasānāṃ saṃviṣṭaḥ kuśasayane niśāṃ nināya || 95 || (fol. 7r5-7v1)


Colophon

|| śrī || cha || || iti kālidāsakṛtau raghuvaṃśe mahākāvye prathamaḥ sarga samāptaḥ || śubhaṃ

vidhyābhiḥ parimaṃḍitā kṛtir ayaṃ sārakta(!)citto jane
yaḥ kāvye gaṇito mahākavijanaiḥ prajñāvatām agradhī(!) ||
kīrttyā laṃghitasaptavāridhipayo vidyāvinodī svayaṃ
tarkodarkaviśuddham ā(ca)ritaśrī śi<ref name="ftn1">one long syllable is missing here</ref>vadatto dvijaḥ || 2 ||

śrīrāghe || kṛ(tya) || rāma rāma || || ||

caṃdre lāṃchanatā himaṃ himagirau kṣāraṃ jalaṃ sāgare
ruddhāś caṃdanapādapā viṣadharair aṃbhoruhaṃ kaṃśakaiḥ |
strīratneṣu jarākuceṣu patanaṃ vidvatsu dāridratāṃ
⁅sa⁆rvaṃ ratnam upadraveṇa sa hitaṃ nirddoṣam ekaṃ yaśaḥ ||

mītraṃ(!) svachatayā ripuṃ nayavarlair(!) lubdhaṃ dhanair īśvaraṃ
kāryeṇa dvijam ādareṇa yuvatīṃ premnā samair bhāṃdhavān |
atyugraṃ stutibhi(!) guruṃ praṇatibhi(!) mūrkhaṃ kathābhir budhaṃ
vidyābhi(!) rasikaṃ rasena sakalaṃ śīlena kuryād vaśam || 2 || (fol. 7v1-6)

<references/>

Microfilm Details

Reel No. A 377/5

Date of Filming 05-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 26-03-2008


<references/>