A 377-2 Kavikarpaṭī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 377/2
Title: Kavikarpaṭī
Dimensions: 24.3 x 10.4 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3580
Remarks: by Śaṅkhadhara


Reel No. A 377-2

Title Kavikarpaṭī

Author Śaṅkhadhara

Subject Alaṅkāra

Language Sanskrit

Text Features A handbook which lists ready made phrases for the ad hoc construction of verses in different metres. An example of a vers that uses some of the elements is found in the colophon of the Raghuvaṃśa manuscript on reel A 377/5.

Reference SSP 835

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 10.4 cm

Binding Hole

Folios 15

Lines per Folio 7

Foliation figures in the left and right margins of the verso; with the words śrī in the left and rāmaḥ in the right

Place of Deposite NAK

Accession No. 5-3580

Manuscript Features

The text in this manuscript is corrupt in places. Some of the examples do not fit into the metre.

Excerpts

Beginning

śrīsiddheśvaryai gajavadanayuktāyai namaḥ ||

yaḥ kātaṃtrasudhānidhānakalaśasāhityaratnālayaḥ
sānandasphuṭagadyapadyaracanāprāgalbhyaśabdodayaḥ ||
ṣaṭkāvyāmṛtapūrapūrṇavadanaḥ sadvṛndacandrodayas
tasyeyaṃ kavikarppaṭīkaracanā kaṃṭhe sadā dhāryatām || 1 ||

yatnād imāṃ kaṃṭhagataṃ vidyā ya śrutopadeśād viditopadeśaḥ ||
ajñātaśabdārthaviniścaye pi ślokaṃ karoty eva sabhāsu śīghram || 2 ||

ādau tāvad anuṣṭupcchandasā candravarṇanam ārabhate ||

tatra tāvat prathamapāde paṃñcākṣare(!) || karpūrapūra || ḍiṃḍīrapiṃḍa || rajanīkara || śaṃbūkakaṃṭha || gaṃgāpravāha || mṛṇālanāla || śaṃkhasaṃcaya || mallikācaya || kairavavrāta || candanadrava || nīhārahāra || kailāsakāśa || sudhāsaṃcaya || mallikāvayava || prāleyajāla || varṣopalaugha || kundasandoha || sphaṭikopala || śālitaṃḍula || ketakīgarbha || mallikāpuṣpa || ketakīpatrā [[ || ]] kaṃbalīsāra || mṛṇālasūtra || śarasandoha || navanītaugha || śubhrābhradyuti || śapharīcaya || pra , punas tasyaiva akṣare || (fol. 1v1-2r2)


End

punaḥ karmapradhānonmatiḥ || sarakta(!)citto jane || dvitīyapāde || candrākāraguṇaprakāsasadaśaḥ || durvārā(ri)vadya(ghna?)paṭayaḥ || kāvye janito mahāvi(!)janaiḥ || lokānām upakārakaḥ pratidinam || punaḥ || prajñāvatām agradhīḥ || dānena karṇopamaḥ || nityaṃ guṇaiḥ sayutaḥ || prauṇaiḥr(!) ayaṃ susvaraḥ || tṛtīyapāde || sphūrjatkuṃdasamūhanirmalayaśāḥ || kīrttyā || laṃbita sadā vāridhipayāḥ(!)<ref name="ftn1">read: kīrttyā laṃghitasaptavāridhipayo (see A 377/5)</ref> || prajñābhir guṇasaṃnibho guṇavatāṃ punaḥ || vidyāvinodī svayam || śravyabhiḥ(!) prakāśas(!) yo guṇaiḥ || puṇyātmanām agradhīḥ || caturthapāde || tarkodarka || viśuddhaśuddharacitaḥ || śreyāt(!) sarvajaneṣu nirmalamatiḥ || śaktyā nir(ji)taśatrusāranivahaḥ || punaḥ || vāgīśvaro yaṃ nṛpaḥ || śrībhīmadevo nṛpaḥ || jīyād ayaṃ bhūpatiḥ || bhīmo yam ālokyatāṃ || vijānapārāyaṇaḥ vidvān ayaṃ rājata || || (fol. 15r1-15v2)

<references/>


Colophon

iti śrīkavirājaśaṃkhadharaviracitā kavikarppaṭīkaracanā samāptā (fol. 15v2)

Microfilm Details

Reel No. A 377/2

Date of Filming 05-07-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 18-03-2008


<references/>