A 377-1 Kīrtipatākā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 377/1
Title: Kīrtipatākā
Dimensions: 26.5 x 12 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/1380
Remarks: not found on the microfilm


Reel No. A 377/1

Inventory No. 35332

Title Kīrtipatākā

Remarks

Author Kunu Śarmā

Subject Kāvya

Language Sanskrit

Text Features The text describes the geography and the history of the Pāṭana city.

Manuscript Details

Script Devanagari

Material paper

State complete, each folio is damaged on lower right margin of verso and upper right margin of recto with a considerable loss of the text

Size 26.5 x 12.0 cm

Binding Hole(s)

Folios 17

Lines per Page 9

Foliation figures in the upper left-hand margin under the abbreviation kī. pa. on the verso

Scribe

Date of Copying

Place of Copying

King Śrīnivāsa Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1380

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīvāsudevāya || ||


yaṃ bhaktyā haridhātṛśakravibudhāḥ devārayaś cāniśaṃ

yatpādābjaniṣevanād (!) apagatakrūrātivighnārayaḥ ||

ārādhyārṇavamanthane haramukhān (!) prāpnoti (!) siddhiṃ śivaṃ

so ʼyaṃ vo hi gajānanaś ca duritaṃ dūrīkaro|tu prabhuḥ || 1 ||


yugmaṃ ||


kaiścij janair gṛhasthānaṃ pṛṣṭhaṃ pūrjyāś (!) ca māṃ prati ||

śrīkunūśarmanāmā ʼhaṃ tadvarṇaṃ karomy ataḥ || 2 ||


prāsādamaṭhadevānāṃ praṇālīkūpasadmanāṃ ||

naipālanāmadheyaiś ca rathyāmaṇḍapav⟪r⟫artmanāṃ || 3 ||


mama sad api ca śrotraiḥ peyaṃ na niṃdati kiṃ jano

vilalitapadaṃ pīyūṣatvaṃ kavitvam idaṃ tv asat ||

na pibati suro rāhūcchiṣṭaṃ sudhāsurasaṃ (!) na kiṃ

vigaṇatu (!) taddoṣārūḍham api tanomi tathāpy ahaṃ || 4 ||


atra prathamaṃ deśa///[va]rṇanaṃ || ||


asti śrīlalitābhidhānanagarī nepālabhūmaṇḍale

sopagrāmanadīvaniḥ suragṛhaiḥ ⁅s⁆///tīrṇā iva ||

bhāsvaṃtī parikheṣṭikāvaraṇakaiḥ (!) ṣaḍviṃśarathyādibhir

mūrtir bhāti satāṃ svabhāva///śatattvir iva || 5 || (fol. 1v1–9)


End

bhavyāṃgo bhavabhūṣaṇo bhayaharo bhūpālabhavyātmako

bhayvābhaḥ suvibhīṣaṇaḥ///vo bhūpālabhūtipradaḥ ||

bhavyo bhāti vibhāvasūśra (!) iva yo bhūpālacūḍāmaṇi (!)

bhavyodbhūtatanur dadātu /// vaḥ śrīnivāsaḥ prabhuḥ || 134 ||


yaḥ kautūhalakarmakāṃta sukaro <ref>edition reads kāṇḍasukaro</ref> muktāvaīkroḍakaḥ

kāṃtikrāṃtita⁅ka⁆///jamukuṭaḥ śrīkaṃkaṇālaṃkṛtaḥ ||

kāṃtyā kalpakalevaraḥ sakaṭakaḥ kaṃdarpakāyacchavir

deyād vaḥ kaman⁅nī⁆ ///kāṃkṣitavaraṃ śrīyuk nivāsaḥ prabhuḥ || 135 ||


prahlādāya dhano (!) dadātu kuśalaṃ prahlādadaṃtacchaviḥ

prahlādāsuratuṃgavāṃchitakaraḥ prahlādapūjāpriyaḥ ||

prahlādāṃśukasuṃdaraḥ suravaraḥ pahlādacarcojjvalaḥ

prahlādābharaṇāṃgadaiḥ sulalitaprahlādacetāḥ prabhuḥ || 136 || || (fol. 16v9–17r6)


<references/>


Colophon

iti śrīkīrtipatākā samāptā || || †anuṣṭubhā śokasaṃkhyā† 360 || (fol. 17r6–7)

Microfilm Details

Reel No. A 377/1

Date of Filming 05-07-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RK

Date 11-07-2007

Bibliography