A 377-16 Kirātārjunīya (3)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 377/16
Title: Kirātārjunīya
Dimensions: 26.4 x 12 cm x 118 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7904
Remarks:


Reel No. A 377-16 MTM Inventory No.: 35230

Title Kirātārjunīya

Author Bhāravi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–39

Size 26.4 x 12.0 cm

Folios 39

Lines per Folio 8

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/7904

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya namaḥ ||

śrīsidhanāthāya (!) namaḥ || ||

śriyaḥ kuruṇām adhipasya pālanīṃ

prājāsu vṛttiṃ yam ayuṃkta vedituṃ ||

sa varṇiliṃgī viditaḥ samāyayau

yudhiṣṭḥiraṃ dvaitavane vanecaraḥ || 1 ||

kṛtapraṇāmasya mahīṃ mahībhuje

jitāṃ sapatnena nivedayiṣyataḥ ||

na vivyathe tasya mano na hi priyaṃ

pravaktum icchanti mṛṣā hitaiṣiṇaḥ || 2 || (fol. 1v1–6)

End

ity uktvā sapadi hitaṃ priyaṃ priyārho(!)

dhāma svaṃ gatavati rājarājabhṛtye |

sotkaṇṭhaṃ kim api pṛthāsutaḥ pradadhyau

saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ || 51 ||

tam anatiśayanīyaṃ sarvataḥ sārayogād

avirahitam anekenāṅkabhājā phalena ||

akṛśam atanulakṣmīś cetasā śaṃsitaṃ sa

svam iva puruṣakāraṃ śailam abhyāsasāda || 52 || ❁ || (fol. 39v2–7)

Colophon

iti śrīkirātārjunīye mahākāvye kaviśrībhāraviśrī/// (fol. 39v8)

Microfilm Details

Reel No. A 377/16c

Date of Filming 05-07-1972

Exposures 121

Used Copy Kathmandu

Type of Film positive

Remarks the text is on 81t –120 and there are two exposures of fols. 20v–21r

Catalogued by BK

Date 31-12-2007

Bibliography