A 377-13 Vyākhyāsudhā on Kumārasambhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 377/13
Title: Kumārasambhava
Dimensions: 25 x 8.9 cm x 166 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3460
Remarks:

Reel No. A 377/13

Inventory No. 36871

Title Vyākhyāsudhā

Remarks a commentary on Kālidāsa's Kumārasaṃbhava

Author Raghupati

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; missing folio: 11

Size 25.0 x 8.9 cm

Binding Hole

Folios 165

Lines per Folio 7

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3460

Manuscript Features

The scribe often writes the letter va instead of ra.

Excerpts

Beginning

oṃ gaṇeśāya namaḥ ||

gaṃgāpūranivāsapaṅkala(!)śiraḥsañjātavidyujjaṭā
samyagvyūhanavīnakānanavalaccandaruvābhūḥ |
sevānamrasurāsurendramukuṭapratyuptaratnadyuti
pre(!)dbhināmalayannakhāvalidhavat tvāṃ pātu gaṅgādharaḥ ||

dṛptair vaṇekair(!) vvidhaiḥ (!) kṛtātra,
ṭīkā prasiddhārthaniruktidakṣā |
iya(!) tu gūḍhārthavivecanāya
vitalyate(!) śrīraghunā prayatnāt ||

paratoṣavidhau dakṣā, kṛtibhiḥ kriyate kṛtiḥ ||
asmākan tu khalodvegatarjjanārjjanakāraṇaṃ ||

iha tāvat sakaladurddharṣatārakākhyamahāsurapavā(!)bhutitrailokātyarthakadarthanāpanodāya kumārajanma tasya ca pārvvatīnandanatvena asyā api himālayasutātvena himālayāvi(!)varṇṇanam iti vastunirddeśaṃ mahākavicakramukuṭacintāmaṇikālidāsamiśraḥ kumārasaṃbhavakāvyenāva(!)bhate tathā ca dantī saṅge(!)baddho mahākavyam ityādiprasiddham eva | (fol. 1v1–7)

...

astītyādi ||

uttarasyāṃ diśi sa mahārājo[’]sti | uttaradigbhāgai(!) sa parvvatarājo vidyata ity arthaḥ | iha sa ity adhyāhāryyaḥ agre ya (!) yacchabdaprayogāt yattador nnityābhisambandhāt || nageṣv adhirājata iti saptamīsamāsaḥ | ṣaṣṭhīsamāso vā, ṣaṣṭhīsamāsapakṣe na nirdhāraṇa iti niṣedhaḥ syād iti | na vācyaṃ nirddhāraṇasyātrāvivakṣanāt, taddyodtakajātyādipadābhāvāt tatra jātiguṇakriyābhiḥ samudāyād ekasya pṛthakkaraṇaṃ nirdhāraṇaṃ ity uktaṃ yathā narāṇāṃ kṣatriyaḥ śūratama ityādau, kathaṃ parvvatā (!) ggauryyā janma saṃbhāvyata ity ata āha devatātmā devatevātmā (!) yasya saḥ anena kumārajananījanaśakti (!) va(!)sya dhvanitā || (fol. 2r5–2v3)

End

hema umā khe ākāśe taraṅgiṇīṃ vihāya, gaṃgā vyagāhate vigāhitavatī, kīdṛśī hematāmarasena suvarṇṇapadmena tāḍito (!) abhihitaḥ priyau (!) yayā sā tathā tasya priyasya kava (!) evodyojam (!) iti rūpakaṃ tena nimīlitaṃ mudritam īkṣaṇaṃ jasyāḥ (!) sā mīnapaṃktyā matsyaśreṇyā punar uktāḥ dviruktā dviguṇīkṛtety arthaḥ mekhalā kṣudraghaṇṭikā yasyāḥ sā tathā tasyā api tatsadṛśatvāt ||    || tām || ayugma/// (fol. 166v4–7)

Sub-colophon

iti suragaṇagrāmiṇa(!)śrīraghupativiracitāyāṃ vyākhyāsudhāyāṃ saptamaḥ sarggaḥ || ❁ || (fol. 160v5)

Microfilm Details

Reel No. A 377/13

Date of Filming 05-07-1972

Exposures 173

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 94v–95r, 98v–99r, 132v–133r, 136v–137r and 165v¬–166r

Catalogued by BK

Date 21-12-2007