A 376-21 Kīrtilatā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 376/21
Title: Kīrtilatā
Dimensions: 23.3 x 8.8 cm x 28 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Avadhi; Avadhi; Pali
Subjects: Kāvya
Date:
Acc No.: NAK 1/1498
Remarks:


Reel No. A 376-21 Inventory No. 35329

Title Kīrtīlatā

Author Vidyāpati

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 8.5.0 cm

Folios 28

Lines per Folio 7

Foliation figures in right-hand margin of the verso

Scribe Daivajña Nārāyaṇasiṃha

Date of Copying NS 747

King Jayajagajjotimalla

Place of Deposit NAK

Accession No. 1/1498

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāya ||

pitarupanayamahyan nākanadyā mṛṇālaṃ na hi tanayamṛṇālaḥ kintvasau sarparājaḥ | iti rudati gaṇeśe smeravaktre ca śambhau giripatitanayāyāḥ pātu kautuhalaṃ vaḥ ||

api ca ||

śaśibhānuvṛhadbhānu spurattritaya cakṣuṣaḥ |

vande śambhoḥ padābhoja ajñānatimiradviṣāḥ || (fol. 1v1–3)

End

evaṃ saṃgara sāhasapramathana prālabdhalabdholayam

puṣṇāti śrīyamāṇaṇāmbararaṇīṃ (!) śrīkīrtisiṃho nṛpaḥ |

mādhuryaprasavasthalīkaī puruyaśo vistāraśikṣā sakhī

yāvad viśvam idañ ca khena kaver vvidyāpater bhbhāratī || (fol. 28v1–3)

Colophon

iti mahāmahopādhyāyasaḥ….. śrīvidyāptiviracitāyāṃ kīrtilatāyāṃ caturthaḥ pallavaḥ samāptaḥ || samvat 747 vaiśākhaśuklatṛtīyāyāntithau || śrī śrījayajagajjotirm-malladevabhūpānāmājñāyā daivajña Nārāyaṇasiṃhena likhitam idaṃ pustakaṃ sampūrṇam iti śivaṃ || || (fol. 28v3–6)

Microfilm Details

Reel No. A 376/21

Date of Filming 05-07-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 23-08-2003

Bibliography