A 37-9 Abhisamayālaṅkāravyākhyā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 37/9
Title: Abhisamayālaṅkāravyākhyā
Dimensions: 56 x 5.5 cm x 107 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date: SAM 33
Acc No.: NAK 5/55
Remarks: dated 32nd year of Rāmapāladeva. 1108 CE?

Reel No. A 37-9

Title Abhisamayālaṃkāravyākhyā (Abhisamayālaṃkāravṛtti)

Remarks A commentary on the Abhisamayālaṃkāra

Author Ārya-vimuktisena

Subject Bauddha, Prajñāpāramitā

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State incomplete, damaged

Size 57cm X 6cm

Binding Hole(s) 2

Folios 108 (of which 3 are from a manuscript of the Abhisamayālaṃkāra)

Lines per Folio 6

Foliation Up to folio 50 on both right and left margin; Starting from folio 51 on the right margin; all the foliations are in figures.

Scribe

Date of Copying 32nd year of Rāmapāla (1108 CE?)

Place of Copying

King Rāmapāla

Donor Cintāmaṇiśrīmitra

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/55

Manuscript Features

3 folios of the manuscript are not from the commentary but from the Abhisamayālaṃkāra. Two hands contributed to the manuscript of the Vṛtti. The manuscript was photographed by Giusseppe Tucci somtime between 1952–4.

Excerpts

Beginning

Beginning

❖ namo bhagavatyai āryaprajñāpāramityāyai||

yā sarvajñatayā nayaty upaśamaṃ śāntyeṣiṇaḥ śrāvakān yā mārggajñatayā jagaddhitakṛtāṃ lokārthasampādikā| sarvākāram idaṃ vadanti munayo viśvaṃ jayāsaṅgatās tasyai śrāvakabodhisatvagaṇino buddhasya mātre namaḥ||

ko rthaḥ sarvāryapudgalādhikāreṇa trividhasarvajñātā sādhāraṇaguṇopanyāsapūrvam ayaṃ prajñāpāramitāyai nama ity ācakṣāṇas tasyā abhisamayālaṅkāropadeśopanibandhānuṣṭhānan nūnaṃ vivṛṇotīty abhisamayālaṅkārasyāyam upanibandhaḥ

End

pañcaviṃśatisāhasrikāryaprajñāpāramitopadeśaṃ abhisamayālaṃkāraśāstraṃ parisamāptam|| * || kṛtiḥ sva<<*>>kṛtikarmaṇo mahāyānasaṃ[[pra]]sthitasya śākyabhikṣor āryavimuktiṣeṇa(!)sya kaurukullāryasammatīyasyānekodāravihārasvāmyācāryabuddhadāsanaptuḥ

prajñāpāramitānayo na gamito yo nyair mmahāyānikair yatrāvartta iva bhramānti bahavo vastūpalambhākulāḥ||
tenāryeṇa || * || cirād ayaṃ paṭudhiyā pṛṣṭveva sākṣāj jinaṃ saṃkhyārtthakramanābhedaphalato vyākhyāta ity adbhutaṃ ||

anena puṇyena tu sarvadarṣitām avāpya nirjitya ca doṣadviṣaḥ(!)|
jarārujā || * || mṛtyumahormmisaṃkulāt samuddhareyaṃ bavasāgaroyaṃjjagatat(!)||

yāvatī prathamākoṭi saṃsārasyā ⌣−⌣tāḥ|
tāvat satvahitāyaiva cariṣyāmy amitāṃ carīm|| • ||

Colophon

ye dharmā (hetuprabha)vā hetun teṣān tathāgato hy avadat teṣāñ ca yo nirodha evamvādī mahāśramaṇaḥ|| • || deyadharmo yaṃ pravaramahāyānayāyinaḥ paṇḍitasthaviraśākyabhikṣoś cintāmaṇiśrīmitrasya yad atra puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvvagaman kṛtvā .. .. .. sakalasatvarāśer anuttarajñānaphalā<<vā>>vāptaya iti|| • || parameśvaraparamabhaṭṭārakaparamasaugatamahārājādhirājaśrīmadrāmapāladevapravarddhamānakalyāṇavijayarājye samvat||32|| aśvinadine ||5||

Microfilm Details

Reel No.

Date of Filming

Exposures

Used Copy

Type of Film

Remarks

  • Hodo Nakamura helped create this entry.
  • colour slides S 45/33-62/32

Catalogued by KH

Date

Bibliography

  • Pensa, Corrado. L'Abhisamayālamkāravrtti di Ārya-Vimuktisena : primo Abhisamaya: testo e note critiche. Roma: Istituto italiano per il Medio ed Estremo Oriente, 1967.
  • 中村法道. 「Ārya-VimuktisenaによるAbhisamayālamkāravrttiの 第8章と奥付: 梵文写本とその内容」.『佛教論叢』54, pp. 13-20. 2010.